A 570-8 Vaiyākaraṇabhūṣaṇasāra

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 570/8
Title: Vaiyākaraṇabhūṣaṇasāra
Dimensions: 24.9 x 10.8 cm x 67 folios
Material: paper?
Condition:
Scripts: Devanagari; none
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/3560
Remarks:


Reel No. A 570/8

Inventory No. 84550

Title Vaiyākaraṇabhūṣaṇasāra

Remarks

Author Kauṇḍa Bhaṭṭa

Subject Vyākaraṇa

Language Sanskrit

Text Features abridgement of the author's own Vaiyākaraṇabhūṣaṇa, commentary on Bhaṭṭoji Dīkṣita's Vaiyākaraṇamatonmajjana, on the philosophy of grammar, i.e. semantics

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.9 x 10.8 cm

Binding Hole

Folios 67

Lines per Folio 9

Foliation figures in the top of the left-hand margin and in the bottom of the right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/3560

Manuscript Features

There are occasional corrections by the scribe himself. Above the foliation in the left-hand margin, the following abbreviations appear: vaiyāka; la° vai° bhū°; vai° bhū° sā°. Above the foliation in the right-hand margin, the word rāmaḥ appears.

On the back of fol. 1, the following definitions have been inscribed by some modern hand:

svaniṣṭhādhāratā nirūpitā dheyatā sambandhena hetur yatrāsti sa hetumān vyāpāraḥ 1
anekaśaktatāvacchedakatve sati ekaśakyatāvacchedakatvaṃ paryāyatvam 2

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

śrīlakṣmīramaṇaṃ naumi gaurīramaṇarūpiṇam ||
sphoṭarūpaṃ yataḥ sarvaṃ jagad etad vivartate || 1 ||
aśeṣaphaladātāraṃ bhavābdhitaraṇe tarim ||
śeṣāśeṣārthalābhārthaṃ prārthaye śeṣabhūṣaṇam || 2 ||
pāṇinyādimunīn praṇamya pitaraṃ raṃgojibhaṭṭābhidhaṃ
dvaitadhvāntanivāraṇādiphalikāṃ puṃbhāvavāgdevatām ||
ḍhuṃḍhiṃ gautamajaiminīyavacanavyākhyātṛbhir dūṣitān
siddhāntān upapattibhiḥ prakaṭaye teṣāṃ vaco dūṣaye || 3 ||

prāripsitapratibaṃdhakopaśamanāya kṛtaṃ śrīpataṃjalism⟪i⟫araṇarūpaṃ maṃgalaṃ śiṣyaśikṣārthaṃ nibadhnaṃś cikīrṣitaṃ pratijānīte ||

phaṇibhāṣitabhāṣyābdheḥ śabdakaustubha uddhṛtaḥ ||
tatra nirṇīta evārthaḥ saṃkṣepeṇeha kathyate || 4 ||
(fol. 1v1–7)

End

itthaṃ niṣkṛthamāṇaṃ (!) yac chabdatattvaṃ niraṃjanaṃ
brahmaivety akṣaraṃ prāhus tasmai pūrṇātmane namaḥ

ayaṃ bhāvaḥ nāmarūpe vyākaravāṇīti śrutisiddhā dvayī sṛṣṭiḥ tatra rūpasyeva nāmno pi tad eva tattvaṃ prakriyāṃśas tv avidyāvijṛmbha(ṇa)mātraṃ uktaṃ ca vākyapadīye

śāstreṣu prakriyābhedair avidhaivopavarṇyate |
samāraṃbhas tu bhāvānām anādi brahma śāśvatam iti

brahmaivety anenātrāyaṃ puruṣaḥ svayaṃjyotiḥ tam eva bhāṃtam anubhāti sarvaṃ tasya bhāsā sarvam idaṃ vibhātīti siddhaṃ svaparaprakāśaṃtvaṃ (!) sūcayan sphuṭaty artho ʼsmād iti sphoṭa iti yaugikā(!)sphoṭaśabdābhidheyatvaṃ sūcayati nirvighnapracayāyāṃte maṃgalaṃ stutinatipam (!) āha pūrṇātmane ityādinā 71

aśeṣaphaladātāram api sarveśvaraṃ guruṃ
śrūmadbhūṣaṇa (!) bhūṣaye śeṣabhūṣaṇam || 72
(fol. 67r6–v3)

Colophon

iti śrīmatpadavākyapramāṇāpārāvārīṇa(!)dhurīṇaraṃgojibhaṭṭātmajakauṃḍabhaṭṭakṛte vaiyākaraṇabhūṣaṇasāre sphoṭavādaḥ samāpto graṃthaś ca śubham astu

(fol. 67v3–5)

Microfilm Details

Reel No. A 570/8

Date of Filming 21-05-1973

Exposures 70

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by OH

Date 23-07-2007