A 570-9 Vaiyākaraṇabhūṣaṇa

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 570/9
Title: Vaiyākaraṇabhūṣaṇa
Dimensions: 24.6 x 13.3 cm x 81 folios
Material: paper?
Condition:
Scripts: Devanagari; none
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/4260
Remarks: A 1197/12


Reel No. A 570/9

Inventory No. 84539

Title Vaiyākaraṇabhūṣaṇa

Remarks

Author Kauṇḍa Bhaṭṭa

Subject Vyākaraṇa

Language Sanskrit

Text Features commentary on Bhaṭṭoji Dīkṣita's Vaiyākaraṇamatonmajjana, treatise on the philosophy of grammar, i.e. semantics

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 24.6 x 13.3 cm

Binding Hole

Folios 81

Lines per Folio 12–13

Foliation figures in the top of the left-hand margin and in the bottom of the right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/4260

Manuscript Features

Fol. 1 is missing. The text breaks off in the middle of the explanations on the 25th kārikā, i.e. the first verse of the nāmārthanirṇaya.

There are occasional corrections by the scribe himself. Above the foliation in the left-hand margin, the abbreviation vai° bhū° appears on each verso. Above the foliation in the right-hand margin, the word rāma appears. In the upper right-hand corner of the verso of fols. 2 and 11–40, the word bṛhat has been written.

Excerpts

Beginning

-lpagrastacittatvān na samyag adhigaṃtuṃ īṣate (!) dūṣayaṃti cātas tān eva nipuṇataram upapādayann āha

phalavyāpārayor dhātur āśraye tu tiṅaḥ smṛtāḥ
phale pradhānaṃ vyāpāras tiṅarthas tu viśeṣaṇaṃ 2

tatrāpi prāyaśo vākyasya suptiṅaṃtasamudāyatvāt subaṃtānāṃ ca prāyaḥ kriyāviśeṣaṇatvād dhātoś ca kriyāvācakatvena purasphurtikatvād ichāvachād (!) vā prathamato dhātvarthanirūpaṇam iti bodhyaṃ dhātu (!) smṛta ity anvayaḥ vācakatveneti śeṣaḥ tatra viklityādi phalaṃ tattadrūpeṇa vācyaṃ tadvācakatāpi tattadrūpeṇa phalaviśiṣṭavyāpāre ekaśaktau caikadeśatvāt phalasya tatra padārthāṃtarānvayo na syād ityādi vakṣyate phalavyāpārayo (!) sādhyasādhanabhāvas tu saṃsargaḥ ato janakatvāṃśaśaktiṃ vināpi phalajanakatvaṃ vyāpāre sulabhaṃ

(fol. 2r1–7)

End

nāmārtham āha

ekaṃ dvikaṃ trikaṃ cātha catuṣkaṃ paṃcakaṃ tathā
nāmārtha (!) iti sa⟪⟫[[rve]] mī pakṣā (!) śāstre nirūpitāḥ 25 |

ekaṃ jātiḥ dvikaṃ jātivyaktī trikaṃ saliṃge te catuṣkaṃ sasaṃkhyāniyatāni ⟪..⟫ tāni paṃcakaṃ sakārakās tāḥ

(fol. 82r1–3)

padārthāṃtarānvayaś cākṣepiteva (!) syāt uktaṃ hi tadbhūtādhikaraṇe gamyamānasya cārthasya naiva dṛṣṭaṃ viśeṣaṇaṃ śabdāṃtarair vibhaktyā vā dhūmo yaṃ jvalatītivad iti kaś cākṣepaśaṣṭārthaḥ (!) arthāpattir iti cen na anupapati(!)jñānam aṃtareṇāpi gāṃ dadyād ityādito bodhadarśanāt uktadoṣānatirekāc ca samānavittivedyatvam iti cen na dravyam ityādi ghaṭajñāne ghaṭatvajñānābhāvāt lakṣaṇayopasthita⟪..⟫vyaktau tadanvayā (!) nānupapatti-

(fol. 82v1–5)

Sub-colophon

iti śrīvaiyyākaraṇabhūṣaṇe kārakārthanirṇayaḥ samāptaḥ śrī (fol. 81v13)

Microfilm Details

Reel No. A 570/9

Date of Filming 21-05-1973

Exposures 88

Used Copy Berlin

Type of Film negative

Remarks Fols. 39v–41r and 43v–44r have been microfilmed twice. The following folios are out of focus: 57v–58r; 60v–66r; 68v–73r; 77v–78r; 79v–80r.

Catalogued by OH

Date 24-07-2007