A 572-3 Mahābhāṣya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 572/3
Title: Mahābhāṣya
Dimensions: 59 x 28 cm x 613 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 1/786
Remarks: w Pradīoddyota b Nāgojībhaṭṭa; A 1268/6-1


Reel No. A 572-3

Inventory No.: 31592

Reel No.: A 0572/03– A 0573/01

Title Mahābhāṣya, Mahābhāṣyapradīpa and Mahābhāṣyapradīpodyota

Author Patañjali, Kaiyaṭa and Nāgeśa Bhaṭṭa

Subject Vyākaraṇa

Language Sanskrit

Reference BSP 6, p. 55, no. 191 (1.786)

Manuscript Details

Script Devanagari

MaterialNepali paper

State incomplete

Size 59.0 x 28.0 cm

Folios 613

Lines per Folio 12–22

Foliation figures on the verso, in the upper left-hand margin under the abbreviation kai. ca./kai. pra./ bhā. ca. and in the lower right-hand margin under the word rāmaḥ

In some folios folio numbers are written only on the right-hand margin.

King

Place of Deposit NAK

Accession No. 1/786

Manuscript Features

The MS contains the text from the beginning of the work to the end of the fourth adhyāya.

The text begins in the exposure number 429 of reel number A 0572/3 and ends in the exposure number 143 of the same reel number.

Folios are misplaced and microfilmed on the same order.

Many exposures are retake of the same folios.

Folio numbers restart in the beginning of the new adhyāya and somewhere in the beginning of the new pāda.

Excerpts

«Beginning of the bhṣya

atha śabdānuśāsanam || athetyayaṃ śabdo dhikārārthaḥ prayujyate | śabdānuśāsanaṃ nāma śāstram adhikṛtaṃ veditavyaṃ keṣāṃ śabdānām || laukikānāṃ vaidikānāṃ ca tatra laukikās tāvad gaur aśva(!) puruṣo hastī(!) śakunir mṛgo brāhmaṇa iti | vaidikāḥ khalv api śannodevīrabhiṣṭaye iṣetvorjetvā agnimīle purohitaṃ agna āyāhi vītaye iti | (fol. 1v11, 2r11, 2v8–9, exp. 129)

«Beginning of the pradīpa

śrīgaṇeśāya namaḥ ||

pāṇinipataṃjalikātyāyanebhyo namaḥ || gurave namaḥ || ||

sarvākāraṃ nirākāraṃ viśvādhyakṣam atīndriyaṃ |

sadasdrūpatātītam adṛśyaṃ māyayā vṛtaiḥ || 1 ||

jñānalocanasaṃlakṣyaṃ nārāyaṇam ajaṃ vibhuṃ |

praṇamya paramātmānaṃ sarvavidyāvidhāyinam || 2 ||

puruṣāḥ pratipadyante devatvaṃ yadanugrahāt |

sarasvatīṃ ca tāṃ natvā sarvavidyādhidevatām || 3 || (fol. 1v1–2, exp. 129)

«Beginning of the pradīpodyota

śrīgaṇeśāya namaḥ ||

śrīsarvvātmasadgurubhyo namaḥ ||

natvā sāmbaśivaṃ devīṃ vāgadhiṣṭhānikāṃ gurūn |

pāṇinyādimunīn vandyān pitarau ca satīśivau || 1 ||

nāgeśabhaṭṭo nāgeśabhāṣitārthavicakṣaṇaḥ ||

haridīkṣitapādābjasevanāvāptasatpatiḥ || 2 ||

yācakānāṃ kalpataror arikakṣahutāśanāt |

śṛṃgaverapurādhīśarāmato labdhajīvakaḥ || 3 ||

nāvistīrṇaṃ na vistīrṇaṃ madhyānām api bodhakṛt |

bhāṣyapradīpavyākhyānaṃ kurvvehaṃ tu yathāprati || 4 || (fol. 1v12–14, exp. 129)

«End of the bhāṣya

chandasi bahubhir vasavyair upasaṃkhyānāṃ(!) |

chandasi bahubhiḥ vasavyaiḥ upasaṃkhyānaṃ karttavyaṃ | hastau pṛṇasva bahubhir vasavyaiḥ

agnirīśe vasavyayasya

tatvarlupa(!)saṃkhyānaṃ kartavyaṃ | na kartavyaṃ |

svārthavijñānāt siddhaṃ

svārthavijñānāt siddham etat vasasa(!) eva vasavyāḥ pāṃtu | (fol. 129v8–10, exp. 143)

«End of the pradīpa

vaso akṣarasamūha iti | akṣa[ra]samūhavācinaḥ chandaḥ śabdād yatpratyayaḥ oṃ śrāvayeti | akṣarāṇi gaṇyaṃte | svārthavi[jñā]nād iti | vasor iti yogavibhāgaḥ karttavyaḥ tena svārthe bhaviṣyatīty arthaḥ (fol. 129v2–3, exp. 143)

«End of the pradīpodyota

akṣarasamūhavācina iti | akṣarasamūhe varttamānāt prātipadikād iti vārttikārthaḥ pratyayas tu svārtha iti bhāvaḥ bhāṣye prajāpatiḥ prajāpatidṛṣṭa ity arthaḥ pṛṇasveti pṛṇāti pūraṇakarmā svārthe yato vidhānābhā[vā]d āha yogavibhāga iti vastutaḥ svārthikaprakaraṇe eṣām upasaṃkhyānaṃ karttavyaṃ yataḥ pratyaya upasaṃkhyeyo veti bhāṣyārtha iti paṃcame vakṣyate (fol. 129v12–14, exp. 143)

«Sub-colophon of the bhāṣya

iti śrīmahābhāṣye caturthyasyādyāyasya caturthapāde prathamāhnikam samāptam || || iti caturthodhyāyaḥ || || (fol. 129v10, exp. 143)

«Sub-colophon of the pradīpa

ity upādhyāyajayyaṭaputrakayyaṭakṛte bhāṣyapradīpe caturthasyādhyāyasya caturthe pāde⟨ḥ⟩ prathamāhnikaṃ samāptam || || śubham || || (fol. 129v4, exp. 143)

«Sub-colophon of the pradīpodyota

iti śrīśivabhaṭṭasutasatīdevīgarbhajanāgojībhaṭṭena kṛte bhāṣyapradīpodyote caturthyasyādhyāyasya caturthapāde prathamam āhnikaṃ samāptam || || bhāṣyakaiyaṭavivaraṇam iti caturthodhyāyasya || śubham || (fol. 129v14–15, exp. 143)

Microfilm Details

Reel No.:A 0572/03–0573/1

Date of Filming 21-05-1973

Exposures 503 + 162 = 665

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 18-01-2010

Bibliography