A 576-6 Sārasiddhāntakaumudī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 576/6
Title: Sārasiddhāntakaumudī
Dimensions: 27 x 10.5 cm x 38 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date: SAM 1835
Acc No.: NAK 1/1414
Remarks:


Reel No. A 576-6 Inventory No. 6252

Title Sārasiddhāntakaumudī

Author Varadarāja

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State Incomplete

Size 27 x10.5 cm

Folios 41

Lines per Folio 5-10

Foliation Numerals in both margins of the verso side.

Date of Copying [VS] 1835

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1-1414

Used for edition no/yes

Manuscript Features

The folios are in disorder and recto side of 19th and 20th folios are missing and

folio 15th v is rubbed out and it is illegible.

Excerpts

Beginning

|| svasti śrīpāṇinaye namaḥ || || śrīsiddhivināyakāye(!) namaḥ || ||

natvā varadarājaḥ śrīpāṇinyādimunnitrayaṃ ||

karoti bālabodhāya sārasiddhāṃtakaumudīm || 1 || || ||

a i u ṇ , ṛ ḷ k , e o ṅ, ai au c, ha ya va ra ṭ , la ṇ , ña ma ṅa ṇa na m , jha bha ñ ,

gha ḍha dha ṣ, ja ba ga ḍa da ś , kha pha cha ṭha tha ca ṭa ta v , ka pa y, śa ṣa sa r ,

ha l, iti sūtrāṇy aṇādisaṃjñārthāṇi(!) || || hakārādiṣv akāra uccāraṇārthaḥ ||

hakāro dvir upāttoyam aṭi saly(!) api vāṃchatā ||

arheṇādhukṣad ity atra dvayaṃ siddhiṃ bhaviṣyati || ||

halantyaṃ || upadeśentyaṃ hal it syāt || upadeśa ādyoccāraṇaṃ ||

sūtreṣv adṛṣṭaṃ padaṃ sūtrāṃtarād anuvarttanīyaṃ sarvatra ||

adarśanaṃ lopaḥ || praśakta(!)syādarśanaṃ lopasaṃjñaṃ syāt ||

tasya lopaḥ | tasyeto lopaḥ || ṇādayoṇādyarthāḥ ||

ādir aṃtyena sahetā || aṃtenetā(!) sahi(!) ādir madhyagānāṃ svasya ca

saṃjñā syāt ||yathā aṇ iti a i u varṇānāṃ saṃjñāḥ(!) || evam ac hal al ityādayaḥ ||

(fol.1v1-2r2 )

End

śeṣād vibhāṣā || anuktasamāsāntād bahuvrīheḥ kab bā || mahāyaśaskaḥ ,mahāyaśāḥ , || || iti bahuvrihiḥ || || ❁ || || cārthe dvaṃdvaḥ ,

anekasubaṃtaṃ cārthe vartamānaṃ vā samasyate sa dvaṃdvaḥ,

samuccayānvācayetaretarayogasamāhārāś cārthāḥ || tatreśvaraṃ guruṃ [[ca]] bhajasveti parasparanirapekṣasyānekasyaikasmin nanvayaḥ samu[[ccayaḥ]] bhikṣām aṭa gāṃ cānayeti anyatarasyānuṣaṃgikatvenvācayaḥ anayor asāmarthyāt

samāso na dhavakhadirau chiṃdhīti militānām anvayaḥ itaretarayogaḥ saṃjñāparibhāṣam iti samūhaḥ samāhāraḥ , rājadaṃtādi///

(fol.40v3-8)

atha taddhitaḥ |

samarthānāṃ prathamād vā | idam adhikriyate prāg diśa itiyāvat || prāgdīvyatoṇ ||

tena dīvyatītyataḥ prāk aṇ adhikriyate || dityadityādityapatyuttarapadāṇ ṇyaḥ ||

prāg dīvyat[i]īyeṣv artheṣu | diter apatyādi daityaḥ aditer ādityasya vā ādityaḥ || prājāpatyaḥ | utsādibhyoñ || autsaḥ | bahiṣaṣ ṭilopo yañ ca || bāhyaḥ || ī[[ka]]k ca(!) |

kiti ca acam āder aco vṛddhiḥ || bāhīkaḥ || gor ajādiprasaṃge yat || gor apatyādi gavyaṃ tasyāpatyaṃ ṣaṣṭhyantāt kṛtasaṃdheḥ samarthād apatyerthe uktā va///

(x.5a:3-8)

Colophon

kṛtā varadarājaśrīdugātanayasūnunā ||

vedavedapraveśāya sārasiddhāṃnta(!) kaumudīm(!) || || ||

svasti śrīśāke || 1700 || śrī saṃvat || 1835 || || śrīmadrāmacaṃdrāya namaḥ ||

śrīgurubhyo namaḥ || yādṛśaṃ pustakaṃ dṛṣṭvā tādṛśaṃ likhitaṃ mayā || yadi suddham(!) asuddhao(!) vā mama doṣo na dīyate || || śubham || || idaṃ pustakaṃ svārthe na likhitaṃ || || || || (fol. 43v1-4)

Microfilm Details

Reel No. A 576/6

Date of Filming 23-05-1973

Exposures 43

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 11-26-2003

Bibliography