A 581-8 Siddhāntakaumudī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 581/8
Title: Siddhāntakaumudī
Dimensions: 26.5 x 9.9 cm x 112 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/6966
Remarks:


Reel No. A 581-8 Inventory No. 64552

Title Siddhāntakaumudī

Author Bhaṭṭojidīkṣita

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State Incomplete and damaged in margin somewhere.

Size 26 .1 x 9.9 cm

Folios 113

Lines per Folio 7-10

Foliation Numerals in both margins of the verso side.

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5-6966

Used for edition no/yes

Manuscript Features

The number 11 is twiced.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

śrautrārhaṃtīcaṇair guṇyair maharṣibhir ahardivaṃ ||

stoṣṭūyamānopyaguṇo vibhur vija///rām || 1 ||

pūrvārddhe kathitās tūryapaṃcamādhyāyavartinaḥ ||

pratyayā atha kathyaṃte tṛtīyādhyāyagocarāḥ || 2 ||

tatrādau daśalakārāḥ pradarśyaṃte ||

laṭ liṭ luṭ lṛṭ leṭ loṛ laṅ liṅ luṅ lṛṅ || eṣu paṃcamo lakāraś chaṃdomātragocaraḥ

vartamāne laṭ | vartamānakriyāvṛtter dhātor laṭ | aṭāvitau | laḥ karmaṇi ca bhāve cākarmakebhyaḥ || lakārāḥ sakarmakebhyaḥ kartari karmaṇi ca syur akarmakebhyo bhāve kartari ca || lasya | adhikāroyaṃ || tiptasjhisipthasthamipvasmastātāṃjhathāsāthāṃdhvamidvahimahiṅ eteṣṭādaśa lādeśāḥ syuḥ | laḥ parasmaipadaṃ | lādeśāḥ parasmaipadasaṃjñā(!) syuḥ ||

taṅā[[nā]]vātmanepadaṃ || taṅpratyāhāraḥ śānackānacau caitatsaṃjñā(!) syuḥ | pūrvasaṃjñāpavādaḥ anudāttaṅita ātmanepadaṃ | anudātteta upadeśe yo ṅit tadaṃtāc ca dhātor lasthāne ātmanepadaṃ | svaritañitaḥ kartrabhiprāye kriyāphale ||

svarito(!) ñitaś ca dhātor lasthāne ātmanepadaṃ syāt kartṛgāmi⟪n⟫kriyāphale ||                                                                                            (fol.1v1-9 )

End

samuccaye ʼnyatarasyāṃ |anekakriyāsamuccaye dyotye prāg uktaṃ vā syāt | yathāvidhyanuprayogaḥ pūrvasmin | ādye loṭvidhāne loṭprakṛtibhūta eva dhātur anuprayogaḥ(!) | samuccaye sāmānyavacanasya | samuccaye loṭvidhu sāmānyārthasya dhātor anuprayogaḥ syāt | anuprayogād yathāyathaṃ laḍādayas tibādayaś ca | tataḥ saṃkhyākālayoḥ puruṣaviśeṣasya cābhivyaktiḥ | kriyāsamabhihāre dve vācye | yāhiyāhītiyāti punaḥ punar atiśayena vā yānaṃ hy aṃtasyārthaḥ | ekakartṛkaṃ vartamānaṃ yātīty asyā | iti śabdas tv abhedānvaye tātparyyaṃ grāhayati | evaṃ yātaḥ | yāṃti | yāsi | yāthaḥ | yātha | yāthayātheti yūyaṃ yātha | yāhiyāhīty ayāsīt | yāsyati vā | adhīṣvādhīṣvety adhīte | dhvaṃviṣaye pakṣe adhīdhvaṃ adhīdhvam iti yūyam adhīdhve | samuccaye tu saktūn piba dhānāḥ khādety abhyavaharati | annaṃ bhuṃkṣva dādhikam āsvādayasvety abhyavaharate |

tadhvamos tu pibatakhādatety abhyavaharatha | bhuṃdhvam āsvādadhvam ity abhyavaharadhve | pakṣe hisvau || atra samuccayaviśeṣaṇām(!) anuprayogārthena sāmānyenābhedānvayaḥ | pakṣe saktūn pibati || dhānāḥ khādati | annaṃ bhuṃkte |

dādhikam āsvādayate | etena,

purīm avaskanda lunīhi naṃdanaṃ muṣāṇa ratnāni harāmarāṅganā |

vigṛhya cakre namucidviṣā balī ya ittham asvāsthyam ahardivaṃ divaḥ || iti |

vyākhyā/// (fol. 112v2-9)

Microfilm Details

Reel No. A 581/8

Date of Filming 25-5-1973

Exposures 114

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 30-10-2003

Bibliography