A 585-3 Subarthatattvāloka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 585/3
Title: Subarthatattvāloka
Dimensions: 32 x 10 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 4/1811
Remarks:


Reel No. A 585-3

Inventory No.: 71951

Reel No.: A 0585/03

Title Subarthatattvāloka

Author Viśvanāthapañcānana

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Materialpaper

State complete

Size 32.0 x 10.0 cm

Folios 13

Lines per Folio 13–18

Foliation figures on the verso, in the upper left-hand margin under the abbreviation vi. kā. vā. and in the lower right-hand margin under the word śivaḥ

King

Place of Deposit NAK

Accession No. 4/1811

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

sāyaṃ gopavadhūṭīvakradṛgantena dattasaṃketaḥ |

śaraṇaṃ cakradharo me kārakacakraṃ nirūpayataḥ || 1 ||

atha subartho nirūpyate ||

tatra prathamāṣaṣṭhīvarjaṃ prāyaḥ sarvāḥ kārakābhidhāyinyaḥ |

śatror hinasti mātuḥ smaratīty ādau kvacit ṣaṣṭhyapi tathā |

dvitīyādayopi kvacidupapadavibhaktayo na kārakārthāḥ | (fol. 1v1–2)

End

na caivaṃ gaṃgāyāṃ ghoṣa ityatrāpi sāmīpyasaptamyā nirvāhe lakṣaṇā na syād iti vācyam | tatrāpi lakṣaṇāsatvāt nīratvādiprakārakabodhasyāpekṣitatvāc ca | dāne karṇasama ityādau saptamyā abhedorthaḥ tasya ca padārthaikadeśe sāmye vyutpattivaicitryād anvayaḥ | anye tu karṇasāmyaṃ karṇadānasāmyaṃ saptamyā vṛttimatvam arthaḥ itthaṃ ca dānavṛttiyatkarṇadānasāmyaṃ tadāśrayatvaṃ paraṃparayā bodhyam ity āhuḥ || (fol. 13r17–18)

Colophon

iti viśvanāthapaṃcānanaviracitaḥ subarthatattvālokaḥ samāptaḥ || (fol. 13r18)

Microfilm Details

Reel No.:A 0585/03

Date of Filming 27-05-1973

Exposures 16

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 27-01-2010

Bibliography