A 585-5 Su(b)arthatattvāloka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 585/5
Title: Su[b]arthatattvāloka
Dimensions: 23.3 x 10.2 cm x 61 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 3/575
Remarks: b Viśvanātha Pañcānana; subj:Ny?


Reel No. A 585-5

Inventory No.: 71950

Reel No.: A 0585/05

Title Subarthatattvāloka

Author Viśvanāthapañcānana

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Materialpaper

State complete

Size 23.3 x 10.2 cm

Folios 61

Lines per Folio 6

Foliation figures in the lower right-hand margin under the word rāmaḥ on the verso

King

Place of Deposit NAK

Accession No. 3/575

Manuscript Features

The MS is damaged on the left-hand side but the text is intact.

There are two exposures of fols. 1v­–2r.

Excerpts

Beginning

śrīnīlakaṃṭhāya namaḥ ||

sāyaṃ gopavadhūṭīvakradṛgantena dattasaṃketaḥ |

śaraṇaṃ cakradharo me kārakacakraṃ nirūpayataḥ || 1 ||

atha subartho nirūpyate ||

tatra prathamāṣaṣṭhīvarjaṃ prāyaḥ sarvāḥ kārakābhidhāyinyaḥ |

śatror hinasti mātuḥ smaratīty ādau kvacit ṣaṣṭhyapi tathā |

dvitīyādayopi kvacidupapadavibhaktayo na kārakārthāḥ | (fol. 1v1–4)

End

na caivaṃ gaṃgāyāṃ ghoṣa ityatra sāmīpyasaptamyā nirvāhe lakṣaṇā na syād iti vācyam | tatrāpi lakṣaṇāsatvāt nīratvādiprakārakabodhasyāpekṣitatvāc ca | dāne karṇasama ityādau saptamyā abhedorthaḥ tasya ca padārthaikadeśe sāmye vyutpattivaicitryād anvayaḥ || anye tu karṇasāmyaṃ karṇadānasāmarthyasaptamyā vṛttimatvam arthaḥ itthaṃ ca dānavṛttiyatkarṇadānasāmyaṃ tadāśrayatvaṃ paraṃparayā bodhyam ity āhuḥ || (fol. 61v1–5)

Colophon

śrīḥ || iti śrīviśvanāthapaṃcānanaviracitaḥ subarthatattvālokaḥ samāptim agāt || || || || || || (fol. 61v5–6)

Microfilm Details

Reel No.:A 0585/05

Date of Filming 27-05-1973

Exposures 65

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 29-01-2010

Bibliography