A 586-19 Saṃskṛtamañjarī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 586/19
Title: Saṃskṛtamañjarī
Dimensions: 14.3 x 8.7 cm x 44 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date: SAM 1866
Acc No.: NAK 5/3522
Remarks: b Ḍhuṇḍhirāja; A 1212/1


Reel No. A 586-19 Inventory No. 60137

Title Saṃskṛtamañjarī

Author Ḍhuṇḍhirāja

Subject *Sāhitya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State Complete

Size 14.3 x 8.7 cm

Folios 44

Lines per Folio 7-9

Foliation numerals in upper left and lower right margins of verso

Date of Copying [VS] 1866 vaiśākha sudi 6

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5-3522

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

❖ oṃ namo ḍhuṇḍhiṛājāya || ||

natvā śrīpatipādapadmam amalaṃ viśveśvaraṃ śāradāṃ ,

tadvac chrīgurupādapaṃkajayugaṃ dhyātvā tataḥ sādaraṃ ||

kāśīsthena hi ḍhuṃḍirājakavinā gīrvvāṇavākmaṃjarī ,

bālānāṃ sukhabodhanāya racitā saṃśodhanīyā budhaiḥ || 1 ||

kevalaṃ vaidikānān tu śabdābdhim atidustaraṃ ||

svalpāyāsena saṃtartuṃ nirmmitā taraṇir dṛḍhā ||

sarvvaliṃgavibhaktyādi, kartṛkarmmakriyāvyayaṃ ||

nānāpadārthasaṃjñārtham anayā budhyate khilaṃ ||

prātar ārabhya viduṣāṃ karttavyaṃ karmma yad bhavet ||

uktiḥ pratyuktibhiḥ kiṃcit strīpuṃbhyāṃ vāg vinoditaḥ (!) ||

gṛhakṛtyavidhau sarvvaṃ varttamānam udīryyate ||

uktam āsādya paryyantam asti tat kramaśo khilaṃ || 5 ||

|| tad āha || kaścid brāhmaṇa uṣaḥkāle śayanād utthāya | prātaḥ stotrādikaṃ paṭhan san striyaṃ pratyucivān(!) ayi mayā dīrghaśaṃkārthaṃ gamyate śīghram udakaṃ dehi || karapādaviśodhanārthaṃ mṛttikā deyā || jalapūritapātraṃ dattaṃ || karapādaviśodhanārthaṃ mṛttikā dattā || (fol.1v1-2v6)

End

tasyāṃ mama rucir atīva sthitā || māṃ vinā tasyāpi manaḥ kutrāpi nāgamat ||

are pūrvvaṃ mama nikaṭe katiśo vārāṃganā sthitāḥ mama (vāhanānikeva sadaivamat) || tāsv ekā atīva lāvaṇyavatī sthitā || tasyām atīva kauśalyaṃ sthitaṃ ||

tasyāḥ kaṇṭhasya mādhuryagītaṃ nṛtyādikaṃ sthitā ||

ālāpāmi nayāṃ(!) civa varṇitu naiva śakyate ||

adhunāpi yadā tasyāḥ smaraṇaṃ jāyate tadā ||

mama manaḥ kutrāpi na lagati || tat kiṃ vaktavyaṃ || yaj jātaṃ yad gataṃ svapnavat smaraṇaṃ || are pūrvaṃ mama gṛhe pratyahaṃ śataśo brāhmaṇān bhojayitvā ||                                                                               (fol.43v6-44r8)

Colophon

iti śrīsaṃskṛtamañjarī saṃpūrṇam samvat 1866 vaisākha sudi 6

(fol.44r8-9)

Microfilm Details

Reel No. A586/19

Date of Filming 28-05-1973

Exposures 46

Used Copy Kathmandu

Type of Film positive

Remarks The last exposure is filmed twice.

Catalogued by BK

Date 30-04-2004

Bibliography