A 586-34 Padavākyaratnākara

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 586/34
Title: Padavākyaratnākara
Dimensions: 32 x 12.5 cm x 107 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/5321
Remarks: b Gokulanātha; A 1185/3


Reel No. A 586-34 Inventory No. 42001

Title Padavākyaratnākara

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State Complete and damaged

Size 32 x 12.5 cm

Folios 107

Lines per Folio 10-12

Foliation numerals in upper left and lower right margins of verso.

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5-4321

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

śrīgaṇādhipataye namaḥ ||

[[yo]] (nānyasādhāraṇo) viśvaviṣayo [[no]] yo vibhor guṇaḥ

tasyaiṣā śaktir akhilaprapaṃcasya prakāśane 1

vibhoḥ saṃyogena mūrttadravyasāmānyam anādinidhanena caitanyena sakalam api

vastavyā (pluvato) [[bhagavato]] bhavasya yo guṇo nityasaviṣayakatvābandhyatvādinā jīvādiguṇavyāvṛtena dharmeṇa lokottaro viṣayatayā viśvam abhivyāpya varttate tasya dvaitāpratihatasya prayatnasya janyajātajananānukūlaṃ sāmarthyaṃ atha cayaḥ śabdatvenānugatīkṛtaḥ sann eka iva vyavahrīyamāṇo(!)pagamanetaratra samavāyenāvarttamāno jagati viṣaye vivarttamānavyāpāro anavacchinnaparimāṇasyākāśasya varṇalakṣaṇo guṇas tasya sarvadharmibodhāya prabhavaty abhidhānām avṛttir iti viśveśvarasya kṛti r ivākāśasya śabdopi tatvato jñātaḥ saṃsārān mocayatīti prayojanasabaṃdhaṃ(!)(dhvaniḥ) || nanu ghaṭādivarṇānāṃ prapaṃcaprakāśanasāmarthyena †pratyekaparisamāsaṃgha†śravaṇamātreṇa kalaśāvagamaprasaṃgāt nāpi samudāyavyāsakte kṣaṇadvayamātraprāṇanasya

tena puruṣeṇoccāritasya ghakārasya tatpuruṣoccārayiṣyamāṇena ṭakāreṇa saha yaugapadyenotpatter abhāvāt | (fol.1v1-7 )

End

ata eva avidyārajanīkṣaye yad udetītyādau nimittasaptamī upapadyata ity apare yatkarmakartṛko bhāvaḥ parataṃtratayā schitaḥ(!)

lakṣakonyasya bhāvasya tato bhavati saptamī |

goṣu duhyamānāsv āgata ityādau gavādikarmakaṃ dohanaṃ goṣu āyātāsu āgata ityādigavādikartṛkam āgamanādipradhānabhūtāṃ gamanādikriyām upalakṣayati

karmakartṛpāratantryeṇa bhāsamānākriyāsamānakālīnatvādisaṃsargeṇa viśeṣaṇatām āpadyate | kriyāṃtare saptamī tu sādhutāmātrārthetyeke kālamātraṃ saptamyarthaṃ dohanādiviśiṣṭā godohanādikaraṇatāvyāpyayā viśiṣṭādhikaraṇatayo(!)nveti || subhm astuḥ(!) || saṃpūrṇam ||

(fol.107r6-10 )

«Sub-colophon:»

iti kārakasaptamīvivaraṃ || (fol.107r1)

Microfilm Details

Reel No. A586/34

Date of Filming 28-05-1973

Exposures 108

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 13-05-2004

Bibliography