A 586-6 Saṃskṛtatattvabodhinī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 586/6
Title: Saṃskṛtatattvabodhinī
Dimensions: 25.4 x 11.8 cm x 22 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Sāhitya
Date: SAM 1894
Acc No.: NAK 3/144
Remarks: by Vāmadeva [Miśra]; A 1211/13


Reel No. A 586-6 Inventory No. 60155

Title Saṃskṛtatattvāvabodhinī

Author Vāmadeva

Subject *Sāhitya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State Complete and undamaged

Size 25.4 x 11. 8 cm

Folios 22

Lines per Folio 8-10

Foliation numerals in upper left and lower right margins of verso

Scribe Śivaśarmā

Date of Copying [VS] 1894 mārgaśukla 3 dine

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 3-144

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

|| svasti śrīmanmahāmaṅgalamūrttaye namaḥ || ||

natvā kayościc caraṇāraviṇdaṃ sambhāvya vāṇīṃ svagurūpadiṣṭāṃ ||

vanāpi kurve bahubhiḥ prayāsair gīrvāṇavāṇīr(!)nipuṇān kiśorān || 1 ||

asti ekā viśālā nāmnī nagarī || tatra dhuraṃdharadevanāmā rājā rājyaṃ pālayati ||

tasyām eva nagaryyāṃ || ekaḥ kopi devadattaśarmā brāhmaṇas tiṣṭhati ||

eko dvādaśavārṣikas tatsuto varttate gopībhaṭṭaśarmā ʼnenā ʼharniśaṃ adhyayanaṃ vihāya anyat kāryaṃ kim api naiva kriyate || tatpitrā sa samyaktayā ʼdhyāpitaḥ

sthitaḥ || devadattaśarmā pratyahaṃ rājasabhāṃ gacchati || tasyāṃ rājasabhāyāṃ ||

anyepi bahavaḥ paṃḍitā varttante || tadā anena brāhmaṇena | ekasmin divase putropi tatraiva nītaḥ || tadā devadattaśarmaṇā rājñe āśīrvādaḥ kṛtaḥ ||

tadanaṃtaraṃ tena gopībhaṭṭenāpi padyam ekaṃ paṭhitvā nṛpāya āśīr dattā ||

virājarājaputrārer nāmākṣaracatuṣṭam(!)<ref name="ftn1">Read: nāmākṣaracatuṣṭayam</ref> ||

pūrvārddhaṃ tava śatrūṇāṃ parārddhaṃ tava veśmani |

(fol.1v1-2r4 )

End

sacivenāha ||

tarhi bhavtāpi yānena gaṃtavyaṃ || candradhvajenoktaṃ ||

idānīṃ yānajijñāsā kim arthaṃ kriyate || mayāpi aśva evāruhyate yuṣmābhir api aśvārohaṇaṃ karttavyaṃ | sacivenoktaṃ || asmākaṃ tu pādāveva aśvībhavataḥ |

guror agre candradhvajenoktaṃ || guro gaṃtavyaṃ iti || tato rājaputreṇāpi aśvam āruhya anugatam || evaṃ guror gṛhaparyantam anugamanaāya tasmai praṇāmaṃ kṛtvā sarvair anucaraiḥ sārddhaṃ rājaputraḥ svaharmyaṃ pratigataḥ ||

devadattaśarmāpi svagṛhe gatvā yathāsukhaṃ vyahṛtya(!) sthitaḥ || ||

(fol.22r2-7 )

Colophon

iti śrīvāmadevaviracitāsaṃskṛtatatvabodhinī samāptā || ||

samvat 1894 mārgaśukla 3 dine śivaśarmajyotirvidā likhitaṃ śubham ||

|| || || || || (fol.22r7-9 )

Microfilm Details

Reel No. A586/6

Date of Filming 28-04-1973

Exposures 23

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 22-04-2004

Bibliography


<references/>