A 588-10 (Atharvavedīya)Gopathabrāhmaṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 588/10
Title: (Atharvavedīya)Gopathabrāhmaṇa
Dimensions: 32 x 16.5 cm x 135 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 4/207
Remarks:


Reel No. A 588/10

Inventory No. 39482

Title (Atharvavedῑya) Gopathabrāhmaṇa

Remarks

Author

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 32.0 x 16.5 cm

Binding Hole(s)

Folios 131

Lines per Page 9

Foliation figures on the verso; in the upper left-hand margin under the abbreviation a.śaṃ hi and in the lower right-hand margin under the word śrīrāmaḥ

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/207

Manuscript Features

Fol 82v–83r, is microfilmed twice.

Fols 87, 88, 91 and 119 are missing.

Excerpts

«Beginning»


svasti śrīgaṇeśāya namaḥ || ||

oṁ namoʼtharvavedāya || ||

śrībrahmahavā idam agra āsīt svayan tv ekam eva (1)

tad aikṣatu (2)

mahad vai grakṣuṃ(!) tad ekam evāsmi hantāhaṃ mad eva (manmāladdhi) toyaṃ devaṃ nirmama iti tad abhyaśrāmyad abhyatapat samatapat tasya śrāntasya santaptasya lalāṭe sneho yadārdyū(!)mājāyata (3) tenānandat tam abravīt (4) (fol. 1v1–3)


«End»


aindrābārhaspatyā paridhānīyā viśo adevīr abhyācarantīr iti | aparajanā ha vai viśī adevīḥ nahy asyāparajanaṃ bhayaṃ bhavati śāntā | prajāḥ klṛptāḥ sahante yatnaivaṃ vidaṃśaṃ sati vidaṃśaṃ satīti brāhmaṇam || 16 || (fol. 135vr6–8)


«Colophon»

ityatharvavedottaragopathabrāhmaṇasya ṣaṣṭhaḥ prapāṭhakaḥ samāptaḥ || 6 ||

samāptaś cāyaṃ granthaḥ || ||

rāma rāma rāma rāma rāma (fol. 135r8–9)


Microfilm Details

Reel No. A 588/10

Date of Filming 29-05-1973

Exposures 135

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 25-02-2013

Bibliography