A 588-17(17) Bhaumasūkta

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 588/17
Title: Bhaumasūkta
Dimensions: 24 x 10.8 cm x 83 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Veda
Date:
Acc No.: NAK 4/2226
Remarks:


Reel No. A 588-17 Inventory No.: 109451_109483

Title Atharvasūktasaṅgraha

Remarks Ātharvaṇasaṃhitā

Subject Veda

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.0 x 10.8 cm

Folios 83

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under the abbrevviation chapterwise and in lower right-hand margin under the word and rāmaḥ

Place of Deposit NAK

Accession No. 5/1567

Manuscript Features

MS contains 33 chapters of the Ātharvaṇasaṃhitā.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

athā ʼʼtharvasūktam ||

doṣo gāya bṛhad gāya dyumad dhehyātharvaṇas tu hi devaṃ savitāram || 1 || tamuṣṭu hi yo antaḥ siṃdhau sūnuḥ || satyasya yuvānam adroghavācaṃ suśevaṃ || 2 || sadyāno devaḥ savitā sa viṣad amṛtāni bhūri || ubhe suṣṭatī sugātave || 3 || indrāya somam ṛtvija sūnotā ca dhātava || stotur yo varcaḥ śṛṇabaddhvaṃ ca me || 4 || (fol. 1v1–5)

«End: »

oṃ vanaspate viḍvaṅgo hi bhūyā asmat sakhā prataraṇaḥ suvīraḥ ||

gobhiḥ sanaddho asi vīḍayasvāsthā tāte jayatu jetvāni || 1 ||

ddivas pṛthivyā paryoja udbhūtaṃ vanaspatibhyaḥ paryābhūtaṃ sahaḥ ||

apāmojmānaṃ parigobhirāvṛtam indrasya vajram haviṣā rathaṃ yaja || 2 ||

indrasyaujo marutām anīkam mitrasya garbho varuṇasya nābhiḥ || saha māṃ no havyadātiṃ juṣāṇo devarathapratihavyā gṛbhāya || 3 || iti ||

«Colophon: »

rāmaḥ likhitaṃ harikṛṣṇaśarmaṇā (fol. 12v8)

Microfilm Details

Reel No. A 588/17

Date of Filming 29-05-1973

Exposures 86

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 22-01-2010

Bibliography