A 59-12 Nyāyabhāṣya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 59/12
Title: Nyāyabhāṣya
Dimensions: 33 x 5 cm x 16 folios
Material: palm-leaf
Condition: damaged
Scripts: Maithili; none
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 1/1113
Remarks: adhyāya 5


Reel No. A 59-12 Inventory No. 49108

Reel No. A 59/12

Title Nyāyabhāṣya: adhyāya 5

Author Vātsyāyana

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State incomplete and damaged

Size 33 x 5 cm

Binding Hole one in the centre-left

Folios 16

Lines per Folio 5

Foliation figures in the left margin of the verso with śrī

Date of Copying

Donor

Owner of MS NAK

Place of Deposit NAK

Accession No. 1-1113

Manuscript Features:

This manuscript covers only the portion of the Nyāyabhāṣya on NS V.1.1–V.1.22.

Excerpts

Beginning

(oṃ namo nārā)yaṇāya ||

sādharmyavaidharmyā(bhyāṃ) pratyavasthānasya vikalpāj jātibahutvam iti saṃkṣepeṇoktam vistareṇa vibhajyate | tāḥ (khalv imā jā)///5 hetau prayukte caturviṃśatiḥ pratiṣedhahetavaḥ || (sā)+++(­dharmyo)tkarṣāpakarṣavarṇṇyāvarṇṇyavi­kalpa­sādhya­­­prā(p­ty­­aprāpti­pra)saṅga­prati­dṛṣṭāntān­ut­patti­saṃśśa­ya〇­pra­karaṇāhe­tvarthā­patty­avi­śeṣopa­pattyupalabdhy­anupa­lab­dhi­nityānityakārya++<ref name="ftn1">Nāyayasūtra 5.1.1</ref> (sādharmyeṇa) pratyavasthānam aviśiṣyamāṇaṇ sthā­pa­nā­hetu­taḥ sā­dha­rmya­samaḥ | aviśeṣaṃ tatra tatrodā­ha­ri­ṣyā­maḥ | evaṃ vaidharmya­sama­prabhṛtayo pi nirvaktavyāḥ || lakṣaṇan tu sā///5 bhyām upasaṃhāre taddharmaviparyayopapatteḥ sādharmyavai­dhar­myasamau<ref name="ftn2">Nāyayasūtra 5.1.2</ref> | (fol. 1v1-4)

End

kāryavyāsaṅgāt kathāvicchedo vikṣepaḥ<ref name="ftn3">Nāyayasūtra 5.2.19</ref> || yatra [[ka]]rtavyaṃ vyāsajya kathāṃ vyavacchinatti idam me ka〇ranīyaṃ parihīyate, tasminn avasite paścātkatayi(ṣyāmīti vikṣe)po nāma nigrahasthānam | ekanigrahāvasānāyā kathāyāṃ svayam eva kathāntaraṃ pratipadyata iti || ||〇 svapakṣe doṣābhyupagamāt parapakṣe doṣaprasaṅgo matānujñā,<ref name="ftn4">Nāyayasūtra 5.2.20</ref> yaḥ pareṇa coditaṃ d(oṣaṃ) svapakṣe bhyupagamyānuddhṛtya vadati bhavatpakṣe pi samāno doṣa iti sa svapakṣe do(ṣābhyu)pagamāt parapakṣe tidoṣaṃ prasajya paramatam anujānā(tīti ma)tānujñā nāma nigrahasthānam āpadyata iti || (fol. 16v3–5)

Microfilm Details

Reel No. A 59/12

Date of Filming 08-10-70

Exposures 21

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by DA

Date 06-09-2004

Bibliography


<references/>