A 59-15 Tvaritājñānakalpa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 59/15
Title: Tvaritājñānakalpa
Dimensions: 30 x 5.5 cm x 9 folios
Material: palm-leaf
Condition:
Scripts: Devanagari; none
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/304
Remarks:

Reel No. A 59/15

Title Tvaritājñānakalpa

Subject Śāktatantra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 30 x 5.5 cm

Binding Hole one in the centre-left

Folios 9

Lines per Folio 6

Foliation figures in right margin of verso

Date of Copying

Place of Deposite NAK

Accession No. 4-304

Manuscript Features

The seventh folio is missing.

Excerpts

Beginning

❖ oṃ tvaritāyai namaḥ ||

asmin tu trottale tantre tvaritā nāma yā smṛtā |
siddhidā sā samuddiṣṭā vidyeyaṃ kāmarūpiṇī ||
suparṇasya mukhodgīrṇā devadevena bhāṣitā |
sā vidyā〇 paramā guhyā guhyānāmapi guhyakā ||
guhyānāṃ ca parā vidyā sā vidyā sarvakāmikā |
daśalakṣasya mantrasya pū〇rvameva samudhṛtā ||
anyatantrasahasrāṇi asyā vidyād vinisṛtā |
ekatas tvaritā nāmā vijñeyā tu navākṣa〇rā ||
mardanī sarvvanāgānāṃ saptapātālakṣobhanī |
utpattis sarvabījānāṃ yonir eṣā prakīrttitā || (fol. 1v1–5)

End

tvaritā tatra cārūḍhā vāmajaṃghāpralambitā |
dakṣiṇā dviguṇā tasyā pādapṛṣṭhe samarpitā ||
sahasradale cāmbhoje vāmapādakṛtodarā |
devāṅgavastrasaṃcchannāmukhavarṇan tu brahmavat |
madhyan tu haritaṃ gauryā jaṭāmakuṭamaṇḍitā |
navaśīrṣāhicchatra syāt saphaṇāmaṇimaṇḍitā |
kathitā sarahasyan tu sahasrekādaśe mate |
iti te kathitaṃ tārkṣa tvaritā trotulāgame ||
spaṣṭena kathitaṃ samyak nānyasmai saṃprakāśayet |
rakṣaṇīyaṃ prayatnena jananījāragarbhavat || ○ || iti śubhaṃ || ○ || (fol. 10v3–6)

Microfilm Details

Reel No. A 59/15

Date of Filming 09-12-70

Exposures 11

Used Copy Berlin

Type of Film negative

Remarks

  • Folios are in disorder in microfilm.
  • colour slides S 667/6 - S 668/6

Catalogued by DA

Date 30-08-2004