A 59-19 Sragdharāstotra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 59/19
Title: Sragdharāstotra
Dimensions: 18 x 5 cm x 8 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Stotra
Date: NS 523
Acc No.: NAK 4/70
Remarks:


Reel No. A 59-19 Inventory No. 68456

Title Sragdharāstotra

Author Sarvajñamitra

Subject Bauddhastotra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete; only fol. 1 is missing; fols. 7v and 8v are partly rubbed off.

Size 18.0 x 5.0 cm

Binding Hole 1, rectangular, in the middle

Folios 8

Lines per Folio 6–7

Foliation letters in the left-hand margin and figures in the right-hand margin on the verso

Scribe Rāmadatta

Date of Copying NS 523

Place of Deposit NAK

Accession No. 4/70

Used for Edition no

Manuscript Features

There are a few marginal corrections and insertions in this MS. Since fol. 1 is missing, the first two stanzas and the first three lines of the third stanza are not available. The rest of the text is preserved completely.

The date in the MS reads saṃvat 523 kārttikakṛṣṇadvitīyāyāṃ | mṛgaśiranakṣatre | siddhiyoge<ref name="ftn1">It should have been written *siddhayoge i.o. siddhiyoge.</ref> (!) | śaneścaravāsare ||. This corresponds to November 11th 1402 AD.

On the cover folio at the end a second hand has written the following text in Devanagari script (fol. 9v) ❖ śrīmattāriṇyai (!) namo namaḥ śrītāriṇyā[[]] bālārkastuteḥ ślokānāṃ saṃkhyā 37 || śubham.

Excerpts

Beginning

(1) duḥkh[[y]] evāhan tathāpi pratapati dhig aho duskṛtaṃ durvvidagdham || 3 ||

dhig dhiṅ mām mandabhāgyaṃ divasakararucāpy apra(2)ṇuttāndhakāraṃ

tṛṣyantaṃ kūlakacche hima〇śakalaśilāśītale haimavatyāḥ |

ratnadvīpapratolyāṃ vi(3)pulamaṇiguhāgehagar⁅bh⁆e daridraṃ

nā〇thīkṛtyāpy anāthaṃ bhagavati bhavatīṃ sarvvalokaikadhātrīṃ || (4) || 4 ||

mātāpi stanyahetor viruva〇ti bahuśaḥ khedam āyāti putre

krodhaṃ dhatte pitāpi prati(5)divasam asatprārthanāsu prayuktaḥ

tva〇n tu trailokyavāñchāvipulaphalamahākalpavṛkṣāgravallī

(6) sarvvebhyo bhyarthitārthān visṛjasi na ca 〇 te vikriyā jātu kā cit || 5 || (fol. 2r1–6)

End

kalyāṇānandasindhuprakaṭasaśikale s⁅r⁆ībharāṃ deha (!) dṛṣṭiṃ

puṣṭiṃ ⁅jñānopadeśaiḥ kuru ghana⁆(fol. 9r1)karuṇe dhvaṃsayaḥ (!) dhvāṃtamantas

tva⟪..⟫tstotrāmbhaḥpavitrīkṛtamanasi mayi śreyasaḥ sthānam ekaṃ

dṛṣṭaṃ yasmād amoghaṃ jaga(2)ti tava guṇastotramātram prajānāṃ || 36 || 〇

saṃstutya tvadguṇaughāvavayam (!) aniyateyattam āptam mayā yat

punyaṃ (!) pu(3)nyāhavāṃchāphalamadhurarasāsvādam āmu〇ktibhogyaṃ |

lokas tenāryalokeśvaracaraṇatalasvastikasvasticihnāṃ(4)m

ahnāyāyaṃ prayāyāt sugatasutamahīn tāṃ 〇 sukhāvatyupākhyām || 37 ||

āryatārābhaṭṭārikāyāḥ karu(5)ṇāsnigdhāyāḥ śragdharāstotraṃ samāptaṃ || ○ || 〇 kṛtir iyaṃ paṇḍitasarvvajñamitrapādānāṃ || ○ || (fols. 8v6–9r5)

Colophon

saṃvat 523 kā(6)rttikakṛṣṇadvitīyāyāṃ | mṛgaśiranakṣatre 〇 | siddhiyoge (!) | śaneścaravāsare || likhitam idaṃ || likhitam idaṃ rā(7)madattena || śubham astu sarvvadāḥ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || (fol. 9r5–7)

Microfilm Details

Reel No. A 59/19

Date of Filming 15-12-1970

Exposures 14

Used Copy Berlin

Type of Film negative

Remarks fols. 5v–7r microfilmed twice with a duplicate on exps. 8–9; fols. 7v–8r duplicated on exp. 11.

Catalogued by DD

Date 27-03-2003


<references/>