A 59-3 Nyāyavārttikatātparyaṭīkā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 59/3
Title: Nyāyavārttikatātparyaṭīkā
Dimensions: 37.5 x 5 cm x 45 folios
Material: palm-leaf
Condition: complete
Scripts: Newari; various
Languages: Sanskrit
Subjects: Nyāya
Date: LS 424
Acc No.: NAK 1/1330
Remarks: adhyāya 5


Reel No. A 59-3 Inventory No. 49115

Reel No. A 59/3

Title Nyāyavārttikatātparyaṭīkā: adhyāya 5

Author Vācaspatimiśra

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State complete

Size 37.5 x 5 cm

Binding Hole one in the centre-left

Folios 45

Lines per Folio 5

Foliation figures in the left margin of the verso with śrī

Date of Copying LS 424

Owner of MS NAK

Place of Deposit NAK

Accession No. 1-1330

Manuscript Features:

Excerpts

Beginning

❖ oṃ namo nārāyaṇāya ||

atha pramāṇādayaḥ padārthā upaddiṣṭā(!) lakṣitāḥ prarīkṣitāś ca tat kim aparam avaśiṣyate yadrthaṃ pañcamo dhyāya ārabhyata ity ata āha, sādharmyavaidharmyābhyāṃ pratyavasthānasya vikalpāj jātibahutvam iti bhāṣyam, tasyārtham āha vārttikakāraḥ jāteḥ〇 saṃkṣepeṇoktāyā ityādi, yady api jātinigrahasthāna[[bhedā jātinigrahasthāna]]sāmānyalakṣaṇānantaraṃ [[prathamādhyāye]] yuktā lakṣituṃ tathāpy eṣāṃ bahuta[[ra]]tvāt prameyaparīkṣāvilambo mā bhūt, ape〇kṣitā cāsau śiṣyaiḥ, saṃśayādiparīkṣān tu vinā prameyaparīkṣā na śakyate tasmān muniḥ śiṣyānurodhena parīkṣāṃ tāvad varttayām babhūva, tadanantaram avaśiṣṭaṃ jātini〇grahasthānaviśeṣalakṣaṇaṃ varttayati (fol. 1v1-4)

End

iti[[ḥ]] śāstraparisamāptau [[||]] vārttikakāraḥ saṃgṛhṇāti jātīnāṃ saprapañcānām iti ||

nigrahasthānalakṣaṇa[[m iti]] samāsena jātīnām api prativādinigrahasthāne asti niveśa iti sūcayati〇 śāstrasya copasaṃhāra iti, ta ime pramāṇādaya uddiṣṭā ityanena kṛta ity arthaḥ ||

yad alambhi kim api puṇyaṃ dustarakunibandhapaṅkamagnānāṃ - |

udyotakaragavīnām atijaratīnāṃ samuddharaṇāt |

saṃsārajaladhise〇tau vṛśaketau sakaladuḥkhaśamahetau - |

tasya phalam akhilam arppitam etena prīyatām īśaḥ |

tattvajñānaprasavasurabhir ggūḍhabahvarthajātā

seyaṃ mokṣāmṛtamayaphalā sūktimañjuprabalā(!) |

pratyakṣāptāgamamayamahānyā〇yamūlā - manojñā

ṭīkāvīru[[d]] bhavatu kṛtināṃ nandinī ṣaṭpadānām - |

krūrāḥ kṛtāñjalir ayaṃ balir eṣa dattaḥ

kāyo mayā praharatātra yathābhilāṣam |

abhyartha[[ye]] vitathavāṅmayapāṃśuvarṣair

mmā māvilīkuruta kīrttinadīḥ pareṣām || (fol. 45v1–5)

Colophon

miśraśrīvācaspatikṛtā pañcamaṭīkā samāptā || lasaṃ 424 vaiśākhaśuditrayodaśyāṃ ||

(fol. 45v5)

Microfilm Details

Reel No. A 59/3

Exposures 48

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by DA

Date 06-09-2004

Bibliography