A 59-6 Niṣpannayogāvalī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 59/6
Title: Niṣpannayogāvalī
Dimensions: 27.5 x 9.9 cm x 77 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date: NS 686
Acc No.: NAK 1/1113
Remarks:

Reel No. A 59/6

Inventory No. 47901

Title Niṣpannayogāvalī

Author Abhayākaragupta

Subject Bauddhatantra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 27.5 x 9.9 cm

Binding Hole one in the centre-left

Folios 77

Lines per Folio 6

Foliation figures in the left margin of the verso

Date of Copying

Donor

Owner of MS NAK

Place of Deposit NAK

Accession No. 1-1113

Manuscript Features

Excerpts

Beginning

oṃ namo buddhāya ||

jyotirbhir vijitaṃ yad asya jagatī jiṣṇvantar anshan tamo
yac cādvaitadaśollasaty api pariṇāmā guṇaughaśriyāṃ |
yat kāruṇyajharīsṛtādrahṛdayarudgasthitaṃ(!) vajriṇas
tair etac cari〇tādbhutāni nijayīdhāmāni dhāvantu vaḥ ||

vajrāvalīmaṇḍitamaṇḍaleṣu drāg vajrabhṛc cārucaritram uccaiḥ |
udañcaduccāvacanirmmitoghai〇r amoghameghāṃ śriyam ādadhātu ||

iha hi mṛdumadhyakramābhyāṃ subhāvitasamādher adhimātraprajñasya bhagavatāḥ(!) sarvākāravaropetaḥ sphura〇tsaṃhārakārakaḥ jhaṭiti jñānaniṣpanno yogo niṣpanna ucyate || (fol. 1v1-4)

End

bhagavataś cakreśasya hṛdbījaṃ hūṃ | mantrāntaran tu vistarabhayān noktam iti |

kathyamānā api tathā ameyā mūrttisampadaḥ |
ambhobhṛd vahaty ambu vāridher akṣayaṃ payaḥ ||

śrīvajrabhṛtmūrttyamṛtapravāhād udañcad uccaiḥ sukṛtāmṛtaughauḥ(!) |
niḥsīmamūrttyumi(!)parasparābhiḥ parārthakṛt stād abhayaḥ kṛtīśaḥ || (fol. 77r4–6)

Colophon

samāpteyaṃ niṣpannayogāvalī || kṛtir iyaṃ mahāpaṇḍitābhayākaraguptapādānām iti || || samvat 686 bhārdabaśuddhi, navamyāyaṃ tithau somavāsare, lekha sampūrṇṇam iti siṃkomaguḍivahāravajrācāryaśrīravicandrasya puṣṭako yaṃ svārthena likhitam idaṃ || śubham a’stu(!) || (fol. 77r6–v2)

(in a later hand:)

❖ mahārāja mañjuśrīyasya || ekamukha, kuṅkumavarṇṇa, sarvahaste vyākhyānamudrā, raktakumuṇḍa, vāmahaste nīlotparam ākoṭayat || vāmajānupṛthivisthita, dakṣīnajānuūrdhvasthapadmāsanā ||

kesini, kuṃkumavarṇṇā, sarvve abhayamudrā, vāme utpara || utpa kesini raktavarṇṇā sarve abhayamudrā, vāme, nīlotparāḥ dakṣinajānu urdhasthita, vāmajānu, pṛthivisthitā || ❁ || siṃharāthathāna (fol. 77v3–5)

Microfilm Details

Reel No. A 59/6

Date of Filming 05-10-70

Exposures 81

Used Copy Berlin

Type of Film negative

Remarks colour slides S 697/6 - 705/35

Catalogued by DA

Date 01-09-2004

Bibliography