A 59-9 Dravyakiraṇāvalī

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 59/9
Title: Dravyakiraṇāvalī
Dimensions: 30 x 5 cm x 73 folios
Material: palm-leaf
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 1/1113
Remarks:

Reel No. A 59-9

Inventory No. 19793

Title Dravyakiraṇāvalī

Author Udayana

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Nagari

Material palm-leaf

State complete but damaged

Size 30 x 5 cm

Binding Hole one in the centre-left

Folios 73

Lines per Folio 7

Foliation figures in the left margin of the verso

Place of Deposit NAK

Accession No. 1-1113

Manuscript Features

Excerpts

Beginning

oṃ namaḥ śivāya ||

vidyāsandhyodayoddrekād avidyārajanīkṣaye |
yad udeti namas tasmai kasmai cid viśvatastiṣe ||
yato dravyaṅ guṇāḥ karma tathā jāti(!) parāparā |
viśeṣāḥ samavāyo vā tam īśvaram upāsmahe ||

arthānā〇m pravivecanāya jagatām antastamaḥśāntaye
sanmārgasya vilokanāya gataye lokasya yātrārthinaḥ |
tattannāmam abhūtabhīta imām vidāvatām prītaye
vyāte〇ne kiraṇāvalīm udayanaḥ sattarkkatejomayīṃ ||

ativirasam asāram mānavārttāvihīnam
pravitatabahuvelaprakriyājāladuḥstham|
udadhisamam atantran tantra〇m etad vadanti
prakhalajaḍadhiyo ye te ‘nukampyanta ete ||

śāstrārambhe sadācārapariprāptatayā kāyavāṅmanobhiḥ kṛtaṃ parāparagu[[ru]]namaskāraṃ śiṣyān śikṣayitu○m ādau nibadhnāti | (fol. 1v1-5)

End

mūrtisamānādhika〇raṇasya dravyasya viśeṣaguṇavatve vyāsatvād ata āha | guṇavattvād dravyatvaṃ avibhavān mūrttatve pi guṇavatvāt | viśeṣaguṇarahitasyāpi dravyatvāvirodha ity arthaḥ | tathāpi gurutvadravatvasthitasthāpakābhāve kathaṃ kriyāvatvaṃ vegasya kriyottarakālīnatvāt | na hi mūrttatvamātreṇa kriyety ata āha | prayatnādṛṣṭaparigrahād iti| kvacit prayatnaparigrahāt kvacid adṛṣṭaparigrahād ity arthaḥ | itiśabdo dravyaparismāptau || ❁ || (fol. 70v3–5)

Colophon

vaṃde śivaṃ śivodayanaṃ nidānam ekaṃ gabhīranayatatvavivekasindhoḥ |

doṣākarād api kālāṃ bhajantaḥ kṛtārcitapadaḥ samanaḥ sahasraiḥ || paṃḍitaśrīudayanakṛtau kiriṇāvalyāṃ(!) dūtanibandhikaśrīrahasadattasaṃgṛhītāyāṃ dravyapadārthaḥ samāptaḥ || ❁ || (fol. 70v5–6)

Microfilm Details

Reel No. A 59/9

Date of Filming 08-12-70

Exposures 76

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by DA

Date 31-08-2004