A 6-2 Madhukośavyākhyā

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 6/2
Title: Madhukośavyākhyā
Dimensions: 37 x 12 cm x 206 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 3/357
Remarks:

Reel No. A 6-2

Inventory No. 28505

Title Madhukoṣavyākhyā

Remarks It is a commentary on Mādhavanidāna or Rugviniścaya, without the mūla text.

Author Vijayarakṣita

Subject Āyurveda

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 37 x 12 cm

Folios 208

Lines per Folio 9-10

Foliation figures in right margin of the verso. There is another defective foliation on the bottom corner of the same side that misses two folios showing a total of 206.

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 3-357

Used for edition No

Manuscript Features

It is protected with a wooden cover.

Excerpts

Beginning

oṃ namaḥ śivāyaḥ ||

śaśiruciraharārddhavyaktasaktārddhadeho

diśatu ghanaghanābhaḥ padmanābhaḥ śriyam vaḥ |

tridaśasaridaśītadyotajāvārimadhye

bhramibhavam iva nābhau vārijaṃ yasya reje ||

bhaṭṭārajaijjaḍagadādharavāpyacandra-

śrīcakrapāṇibahuleśvarasenabhavyaiḥ |

īśānakārttikasudhīrasakīrttivaidyair

ātreyamādhavamukhair likhitaṃ vicintya |

tantrāntarāṇy api vilokya mamaiṣa yatnaḥ

sadbhir vvidheya iha doṣavidhau samādhiḥ | (fol. 1r1–4)

Sub-colophon

śleṣmāṇaḥ prasanaṃ yānti viparītaguṇair guṇā iti || || atha sarvvarogaprādhānyāt prathamaṃ jvaro vācyaḥ<ref name="ftn1">Sub-colophon of the first Nidāna is missing.</ref> (fol. 22v)

vaidyakamahopādhyāyaśrīvijayarakṣitakṛtau vyākhyāmadhukoṣe jvaranidānaṃ samāptaṃ || (fol. 48v)

vyākhyāmamadhukoṣe atīsāranidānaṃ || (fol. 52v)

vyākhyāmadhukoṣe grahaṇīnidānaṃ || (fol. 54r)

vyākhyāmadhukoṣe ‘rśonidānaṃ || (fol. 58v)

vyākhyāmadhukoṣe (fol. ‘gnimāndyādi)nidānaṃ || (fol. 61v)

krimīnidānaṃ || (fol. 62v)

vyākhyāmadhukoṣe pāṇḍuroganidānaṃ || (fol. 64v)

vyākhyāmadhukoṣe raktapittanidānaṃ || (fol. 66r)

vyākhyāmadhukoṣe rājayakṣmanidānaṃ || (fol. 70v)

vyākhyāmadhukoṣe kāsanidānaṃ || (fol. 73r)

vyākhyāmadhukoṣe hikkāśvāsanidānaṃ || (fol. 75v)

vyākhyāmadhukoṣe svarabhedanidānaṃ || (fol. 76v)

vyākhyāmadhukoṣe arocakanidānaṃ || (fol. 77v)

vyākhyāmadhukoṣe cchardinidānaṃ || (fol. 78v)

vyākhyāmadhukoṣe tṛṣṇānidānaṃ || (fol. 80r)

vyākhyāmadhukoṣe mūrcchādinidānaṃ || (fol. 82r)

vyākhyāmadhukoṣe madanidānaṃ || (fol. 86v)

vyākhyāmadhukoṣe dāhanidānaṃ || (fol. 87r)

iti vyākhyāmadhukoṣe unmādabhūtonmadanidānaṃ || (fol. 91r)

vyākhyāmadhukoṣe pasmāranidānaṃ || (fol. 91v)

vyākhyāmadhukoṣe vātavyādhinidānaṃ || (fol. 98r)

vyākhyāmadhukoṣe vātaraktanidānaṃ || (fol. 99r)

vyākhyāmadhukoṣe ūrustambhanidānaṃ || (fol. 99v)

vyākhyāmadhukoṣe āmavātanidānaṃ || (fol. 100v)

iti vyākhyāmadhukoṣe śūlapariṇāmaśūlanidānaṃ || (fol. 101v)

vyākhyāmadhukoṣe udāvarttanidānaṃ || (fol. 102v)

vyākhyāmadhukoṣe gulmanidānaṃ || (fol. 106r)

vyākhyāmadhukoṣe hṛdroganidānaṃ || (fol. 107r)

vyākhyāmadhukoṣe mūtrakṛcchranidānaṃ || (fol. 107v)

vyākhyāmadhukokhe mūtrāghātanipānaṃ || (fol. 109r)

aśmarīnidānaṃ || (fol. 110r)

iti pramehanidānaṃ || (fol. 116r)

iti medonidānaṃ || (fol. 116v)

udaranidānaṃ || (fol. 119v)

śothanidānaṃ || (fol. 122r)

iti vyākhyāmadhukoṣe vṛddhibradhnanidānaṃ || (fol. 122v)

vyākhyāmadhukoṣe galagaṇḍādinidānaṃ || (fol. 126r)

vyākhyāmadhukoṣe ślīpadanidānaṃ || (fol. 127r)

vyākhyāmadhukoṣe vidradhinidānaṃ || (fol. 128v)

vyākhyāmadhukoṣe vraṇaśothanidānaṃ || (fol. 130r)

śārīravraṇanidānaṃ || (fol. 131v)

vyākhyāmadhukoṣe sadyovraṇanidānaṃ || (fol. 133r)

vyākhyāmadhukoṣe bhagnanidānaṃ || (fol. 135r)

vyākhyāmadhukoṣe nāḍīvraṇanidānaṃ || (fol. 137r)

vyākhyāmadhukoṣe bhagandaranidānaṃ || (fol. 138v)

vyākhyāmadhukoṣe upadaṃśanidānaṃ || (fol. 139v)

vyākhyāmadhukoṣe śūkadoṣanidānaṃ || (fol. 141v)

vyākhyāmadhukoṣe kuṣṭhanidānaṃ || (fol. 148v)

vyākhyāmadhukoṣe śītapittanidānaṃ || (fol. 149r)

vyākhyāmadhukoṣe amlapittanidānaṃ || (fol. 150r)

vyākhyāmadhukoṣe visarppanidānaṃ || (fol. 151v)

vyākhyāmadhukoṣe visphoṭanidānaṃ || (fol. 152r)

vyākhyāmadhukoṣe masūrikānidānaṃ || (fol. 154r)

vyākhyāmadhukoṣe kṣudraroganidānaṃ || (fol. 162r)

vyākhyāmadhukoṣe mukharoganidānaṃ || (fol. 168r)

vyākhyāmadhukoṣe karṇṇaroganidānaṃ || (fol. 171r)

vyākhyāmadhukoṣe nāsāroganidānaṃ || (fol. 175r)

iti vyākhyāmadhukoṣe netraroganidānaṃ || (fol. 193v)

iti vyākhyāmadhukoṣe śiro≪ga≫roganidānaṃ || (fol. 195v)

iti vyākhyāmadhukoṣe pradaranidānaṃ || (fol. 196v)

iti vyākhyāmadhukoṣe yonivyāpannidānaṃ || (fol. 198r)

iti vyākhyāmadhukoṣe yoni≪vyāpa≫kandanidānaṃ || (fol. 198v)

iti vyākhyāmadhukoṣe sūtikāroganidānaṃ || (fol. 200v)

iti ≪madhu≫vyākhyāmadhukoṣe strīroganidānaṃ || (fol. 201v)

iti vyākhyāmadhukoṣe bālaroganidānaṃ || (fol. 203r)

End

mūtram api jihvāyā viṣaprabhāveṇa vikṛtaṃ bhavatīti pratipādayanti| yad uktaṃ carake || [[jihvāgrahaṇena ca mūtragrahaṇe siddhe]] grahaṇe annaguṇasya pratipādanārthaṃ pṛtag upādānaṃ| anena ca ślokena samado yaḥ samāgniś cetyādiḥ ślokasya śakala evārtho nibaddhaḥ || iti vyākhyāmadhukoṣe viṣanidānaṃ || || (fol. 208v)

Microfilm Details

Reel No. A 6/2

Date of Filming 29-08-70

Exposures 211

Used Copy Berlin

Type of Film Negative

Catalogued by DA

Date 2002


<references/>