A 60-10 Yogaśataka and Yogataraṅgiṇī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 60/10
Title: Gorakṣaśataka
Dimensions: 22.5 x 13.5 cm x 32 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Yoga
Date:
Acc No.: NAK 5/2725
Remarks:


Reel No. A 60/10

Inventory No. 39628

Title Yogaśataka and Yogataraṅgiṇī

Remarks

Author

Subject Yoga

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.5 x 13.5 cm

Binding Hole(s)

Folios 32

Lines per Page 13

Foliation figures on the verso, in the upper left-hand margin under the abbreviation go.sa. and in the lower right-hand marin under the word Śiva

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/2725

Manuscript Features

MS holds the two Śataka chapters of commentary text Yogataraṅgiṇī with its root text on Yogaśataka.

Root text appears in the middle of the folio and the commentary lies above and below of the root text.

MS is foliated chapter wise 1-18 and 1-15.


Excerpts

«Beginning of the root text:»


śrīḥ ||


śrīguruṃ paramānandaṃ vande svānandavigraham ||

yasya sānnidhyamātreṇa cidānandāyate tanuḥ || 1 ||


aṃtarniścalitātmadīpakalikā svādhārabandhādibhir

yo yogī yugakalpakālakalanātattvaṃ ca jegīyate

jñānamodamahodadhisamabhavad yatrādinātha svayam

vyaktāvyktayugādhikaṃ tam aniśaṃ śrīmīnanāthaṃ bhaje 2


namaskṛtya guruṃ bhaktyā gorakṣo jñānam uttamam

abhīṣṭaṃ yogino vrūte paramānandakārakam 3


gorakṣaśatakaṃ vakti yogināṃ hitakāmyayā

dhruvaṃ yasyāvabodhena jāyate paramaṃ padam 4 (fol. 1v5, 2r6–7, 2v5–6)


«Beginning of commentary:»


śrīmaṅgalamūrttaye namaḥ ||


śrīguruṃ śaṃkaraṃ viṣṇuṃ raviṃ nāgāsyam īśvaram

praṇamya śatakavyākhyāṃ kūrmo yogataraṅgiṇīṃ 1


tatra yogasya prakaraṇam ārabhamāṇo bhagavān gorakṣo gurupādābhivandanātmakaṃ maṃgalaṃ śiṣyaśikṣāyai nibadhnāti |

athād viṣaya prayojanaṃ ca sūcayati | śrīgurum iti | ahaṃ gorakṣaḥ taṃ śrīguruṃ śrīmāṃścāsau guruś ca śrīguruḥ

paripṛcchamānānām(!) ātmatattvāvabodhanśaktiyuktas taṃ vande abhivādaye nanu ko sau guru yasyābhivādanaṃ maṅgalapradaṃ

ity ākāṅkṣyāyām āha | kathaṃ bhūtaṃ śrīguruṃ paramānandaṃ paramaścāsāvānandaś ca maramānandaḥ niratiśayānandarūpaḥ

paramātmā taṃ ananyaśrīgurur brahmarūpatvaṃ darśitam | (fol. 1v1–4)


«End of the root text:»


yogaśāstraṃ pathen nityaṃ kim anyaiḥ śāstravistaraiḥ ||

yat svayaṃ cādināthaya nirgataṃ vadanāmbujāt || 1001?||


snātaṃ tena samastatīrthasalile dattā dvijebhyo dharā ||

yajñānāṃ ca hutaṃ sahasram ayutaṃ devāś ca saṃpūjitāḥ ||

satyaṃ tena sutarpitāś ca pitaras svargaṃ ca nītā punar

yasya brahmavicāraṇe kṣaṇam api prāpnoti dhairyaṃ manaḥ || 101 || (exp. 15v4–7)


«End of the commentary:»


śreyānukramaṇam || ||


ślokaiḥ paṃcabhir ākhyātam anubandhacatuṣṭayam ||

yogasyaikena tu phalaṃ ṣaḍaṃgānyapareṇa tu ||

āsanaṃ paṃcabhiḥ ślokaiḥ ṣaṭcakraṃ saptapaṃcabhiḥ ||

daśanādyas tathā tāsāṃ sthānāny pi tathāṣṭabhiḥ || 2 ||


caturdaśaśir ākhyātās savyārāś ca vāyavaḥ ||

ākhyātan daśabhiḥ ślokaiḥ śakticālanam uttamam || 3 ||


ṣaḍviṃśatibhir ākhyātam mahāmudrādipaṃcakam ||

saptabhiḥ praṇavābhyāsaḥ prāṇāyāmaprasaṃsanam || 4 ||


caturbhiḥ prāṇasaṃrodhau nāḍīśuddhi tathāṣṭabhiḥ ||

ekaviṃśatibhiḥ ślokaiḥ prāṇāyāmo nirūpyate || 5 ||


pratyāhāraś ca triṃśadbhir dhāraṇā navabhis tayā ||

caturviṃśatibhir dhyānaṃ samādhiś cāṣṭapaṃcabhiḥ || 6 ||


gorakṣaśatakābhyāsaphalaṃ ślokacatuṣṭaye ||

evaṃ kramānusāreṇa vyākhyātaṃ śatakam mayā || 7||


yad atra cāpalam mesti kṣantavyan tac ca sādhubhiḥ ||

yogīśavaramahāvākye kathannekṣubhyatām manaḥ || 8 ||


khalāya bhaktiśūnyāya śiśṇodaraparāya(!) ca ||

idaṃ rahasyaṃ (exp. 36t2–3, 8–13)


«Sub-colophon(s)»


iti gorakṣaśatake pūrvāṅgaśatakam || || (exp. 21t7–8)


iti gorakṣaśatakavyākhyāyāṃ yogataraṅgiṇyāṃ prathamaśatakam (exp. 27t11–12)


Microfilm Details

Reel No. A 60/10

Date of Filming none

Exposures 37

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 27-08-2012

Bibliography