A 60-13 Gorakṣaśataka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 60/13
Title: Gorakṣaśataka
Dimensions: 25.5 x 12 cm x 31 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Yoga
Date:
Acc No.: NAK 2/191
Remarks:


Reel No. A 60-13

Title Gorakṣaśataka

Subject Yoga

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.5 x 12.0cm

Folios 31

Lines per Folio 6

Foliation figures on the verso, in the upper left-hand margin under the abbreviation go.śa. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 2/191

Manuscript Features

Excerpts

Beginning

śrīguruṃ paramānandaṃ vande ānadavigrahaṃm(!) ||

yasya sānnidhyamātreṇa cidānandāyate tanuḥ || 1 ||

antirnaścalitātmadīpakalikā(!) svādhārabandhādibhir

yo yogī yugakalpakālavijayī tatvaṃ ca je(!) gīyate ||

jñānāmodamahodadhiḥ samabhavad yatrādināthaḥ svayaṃ

vyaktāvyaktaguṇādhikaṃ tam aniśaṃ śrīmīnanāthaṃ bhaje || 2 ||

(fol. 1v1‒6)


End

snānaṃ taiś ca samastatīrthasalile dattā ca pṛthvī dvije

yajñānāṃ ca yutaṃ sahasram ayutaṃ devāś ca saṃpūjitāḥ

satyaṃ taiś ca sutarpitāś ca pitaras svargaṃ ca nītāḥ punar

yeṣāṃ brahmavicāraṇe kṣaṇam api prāpto tidhairyyaṃ manaḥ || 205 || ||

(fol. 31r5‒31v2)


Colophon

iti śrīgorakṣaśatakaṃ yogaśāstraṃ saṃpū⁅r⁆ṇaṃ || || śubham || rāmaḥ || (fol. 31v2‒3)


Microfilm Details

Reel No. A 0060/13

Date of Filming 20-12-1970

Exposures 34

Used Copy Kathmandu

Type of Film negative

Catalogued by AN

Date 28-05-2010