A 60-2 Sāṃkhyakārikā and Sāṃkhyacandrikā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 60/2
Title: Sāṅkhyakārikā
Dimensions: 26 x 11 cm x 34 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Sāṃkhya
Date:
Acc No.: NAK 5/3505
Remarks:


Reel No. A 60/02

Inventory No. 61293

Title Sāṃkhyakārikā and Sāṃkhyacandrikā

Remarks

Author Nārāyaṇatīrtha

Subject

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.0 x 11.0 cm

Binding Hole(s)

Folios 34

Lines per Page 7-9

Foliation figures on the verso, in the upper left-hand margin under the abbreviation saṃ. caṃ. and in the lower right-hand margin under the word rāma

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/3505

Manuscript Features

MS contains the text the commentary Sāṃkhyacandrikā on Sāṃkhyakārikā by Nārāyaṇatīrtha.

Excerpts

«Beginning of the root text»


śrīḥ

duḥkhatrayābhighātāj


jijjāsā tadapaghātake hetau || || || ||


dṛṣṭe sāpārthā cet


naikāṃtātyantatābhāvāt || 1 || (fol. 1v5, 2r6)


«Commentary of the root text»


śrīgaṇeśāya namaḥ || ||


śrīrāmagovindasutīrthapāda-

kṛpāviśeṣād upalabhya bodham

śrīvāsudevād adhigatyasarva-

śāstrāṇi vaktuṃ kimapi spṛhāṇaḥ 1


prakṛtiṃ puruṣaṃ caiva natvācāryān guruṃs tathā

nārāyaṇaḥ sāṃkhyamūle tanute sāṃkhyacandrikām || 2 ||


tad idaṃ śāstraṃ caturvyūhaṃ heyaṃ heyasādhanaṃ hānaṃ hānasādhanañ ceti mumukṣu jijñāsitatvāt

tatra heyaṃ sarvapratikūlavedanīyatayā duḥkhaṃ heyahetuḥ prakṛtipuruṣayor avivekaḥ hānaṃ duḥkhasyātyaṃtanivṛttiḥ

paramapumarthaṃ hānahetuḥ prakṛtipuruṣavivekadvārā śāstraṃ (fol. 1v1–4)


«End of the root text»


saptatyāṃ kila yerthās


te ’rthāḥ kṛtsnasya ṣaṣṭitaṃtrasya ||


ākhyāyikā virahitāḥ


paravādavivarjjitāś cāpi || 72 || (fol. 34v5–6)


«Commentary of the root text»


ṣīṣṭi(!)padārthā gaṇitā granthāntare yathā


puruṣaḥ prakṛtir buddhir ahaṃkāro guṇās trayaḥ |

tanmātraṃ indriyaṃ bhūtaṃ bhautikārthāḥ smṛto daśa

viparyayaḥ pañcavidhas tathoktā nava tuṣṭayaḥ |

karaṇānnāmasāmarthyam aṣtāviṃśati dhāmatā


iti ṣaṣṭiḥ padārthānāṃ aṣṭābhiḥ saha siddhibhir iti tathā caitat ṣaṣṭipadārthavi(ve)ko nāmnedaṃ

prakaraṇaṃ kiṃtu taṃtram eveti siddham || 72 || (fol. 34v4,7–9)


«Colophon(s)»


iti sāṃkhyacaṃdrikā samāptā || || (!) (fol. 34v7)


iti śrīrāmagoviṃdatīrthaśiṣya nārāyaṇatīrthakṛtā sāṃkhyacandrikā samāptā || || śubham || || (fol. 34v10)


Microfilm Details

Reel No. A 60/2

Date of Filming none

Exposures 37

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 21-08-2012

Bibliography