A 60-3 Sāṅkhyakārikā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 60/3
Title: Sāṅkhyakārikā
Dimensions: 28 x 12.5 cm x 30 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Sāṃkhya
Date: SAM 1834
Acc No.: NAK 5/3507
Remarks:


Reel No. A 60/03

Inventory No.

Title Sāṃkhyakārikā and Sāṃkhyacandrikā

Remarks

Author Nārāyaṇatīrtha

Subject

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.0 x 12.5 cm

Binding Hole(s)

Folios 30

Lines per Page 10

Foliation figures on the verso, in the upper left-hand margin under the abbreviation saṃ. caṃ. and

in the lower right-hand margin under the word rāma

Scribe

Date of Copying (VS) 1834

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/3505

Manuscript Features

MS contains the text the commentary Sāṃkhyacandrikā on Sāṃkhyakārikā by Nārāyaṇatīrtha.

On the cover-leaf is written a few stanzas and atha sāṃkhyacaṃdrikā prāraṃbhaḥ |

patre 20 pustakam idaṃ śrīkṛṣṇa jośī rāmanagaravāle


Excerpts

«Beginning of the root text»


śrīḥ

duḥkhatrayābhighātāj

jijjāsā tadapaghātake hetau || || || ||

dṛṣṭe sāpārthā cet

naikāṃtātyantatābhāvāt || 1 || (fol. 1v4–5)


«Commentary of the root text»


onnamo bhagavate goviṃdāya ||


prakṛtiṃ puruṣaṃ caiva natvācāryān guruṃs tathā

nārāyaṇaḥ sāṃkhyamūle tanute sāṃkhyacandrikām || 1 ||


tad idaṃ śāstraṃ caturvyūhaṃ heyaṃ heyasādhanaṃ hānaṃ hānasādhanañ ceti mumukṣu jijñāsitatvāt |

tatra heyaṃ sarvapratikūlavedanīyatayā duḥkhaṃ| heyahetuḥ prakṛtipuruṣayor avivekaḥ |

hānaṃ duḥkhasyātyaṃtanivṛttiḥ paramapumarthaḥ hānahetuḥ prakṛtipuruṣavivekadvārā śāstraṃ |

ato tra paramapumarthasya svata eveṣṭatvena (ta)d upāye śāstre prekṣāvatāṃ

iṣṭasādhanatājñānāt avaśyaṃ jijñāsā bhavatīty āha || (fol. 1v1–4)


«End of the root text»


saptatyāṃ kila yerthās

te ’rthāḥ kṛtsnasya ṣaṣṭitaṃtrasya ||

ākhyāyikā virahitāḥ

paravādavivarjjitāś cāpi || 72 || (fol. 29v4–5)


«Commentary of the root text»


… ṣīṣṭi(!)padārthā gaṇitā granthāntare yathā


puruṣaḥ prakṛtir buddhir ahaṃkāro guṇās trayaḥ |

tanmātraṃ indriyaṃ bhūtaṃ maulikārthāḥ smṛtā daśa

viparyayaḥ pañcavidhas tathoktā na(va) tuṣṭayaḥ |

karaṇānnāmasāmarthyam aṣtāviṃśatidhā mataṃ||


iti ṣaṣṭiḥ padārthānāṃ aṣṭābhiḥ saha siddhibhir iti tathā caitat ṣaṣṭipadārthavivecanānnedaṃ prakaraṇaṃ

kiṃtu taṃtram eveti siddham || 72 || (fol. 29v8–30r1)

«Colophon(s)»


iti śrīrāmagoviṃdatīrthaśiṣya nārāyaṇatīrthakṛtā sāṃkhyacandrikā samāptaḥ(!) || || || ❁ || || || (fol. 30r1)

<< After the colophone a few lines written about Anupalabdhi, Saṃbhava and Aitihya. … atra laukikīgātheyaṃ

ity anirdiṣṭapravaktṛkapravādapāraṃparyakrameṇa darśitā || || samāpta || saṃvat 1834 mīti kātīka sudī 5 >>


Microfilm Details

Reel No. A 60/3

Date of Filming none

Exposures 32

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 23-08-2012

Bibliography