A 61-13 Yogasūtravyākhyā and Yogasūtrabhāṣā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 61/13
Title: Yogasūtra
Dimensions: 29.5 x 18 cm x 41 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Nepali; Sanskrit
Subjects: Yoga
Date: SAM 1915
Acc No.: NAK 3/734
Remarks:


Reel No. A61/13

Inventory No. 83254

Title Yogasūtravyākhyā and Yogasūtrabhāṣā

Remarks commentaries with root text, on Pātañjalayogasūtra

Author Bhavadeva / Ambara Girī

Subject Yoga

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 29.5 x 18.0 cm

Binding Hole(s)

Folios 41

Lines per Page 15

Foliation figures on the verso, in the upper left-hand margin under the abbreviation pātaṃ. bhā and in the lower right-hand margin under the word guru

Scribe Padmadāsabhakta

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/734

Manuscript Features

Excerpts

«Beginning of the Yogasūtra:»'


atha yogānuśāsanam || 1 || yogaścittavṛttinirodhaḥ || 2 || tadā draṣṭuḥ svarūpe vasthānam || 3 || (fol. 1v10)


«Beginning of the Yogasūtravyākhyā:»'


śrīgaṇeśāya namaḥ || ||


patañjalīn namaskṛtya yoginonyāś ca yoginaḥ ||


bhavadevena tatsūtravyākhyānaṃ kriyate dhunā || 1 ||


maṅgalaṃ kurvvan neva śiṣyāvadhānāya pratijñānīte(!) || atheti || atra śrīkeśavārthakatatyā ‘kāro


‘thaśabdaś ca māṅgalika ityanena maṅgalācaraṇam || kiṃ ca atha yogopadeśayogyaśiṣyāgamānād


anaṃtaraṃ anuśiṣyapaśnād anu paścād | yogasya vakṣyamāṇakasya(!) sāsanaṃ upadeśatayā


bhidhānam ityarthaḥ || 1 || (fol. 1v4–8)


«Beginning of the Yogasūtrabhāṣā:»'


oṃ namo bhagavate vāsudevāya || ||


atheti ||


athaśabdale kahinyā akhaṇḍa advaita apāra akuli alekha paraṃbrahma saccidānanda bhagavānko


maṃgalācaraṇa pātañjalavākya ādi gari ambaragiri nāmā yogī astti garchan || 1 || yogeti || yoga


bhanyāko cittavṛtti ra vyavahārako nirodha garnu jo ho so yoga kahiṃcha || 2 || (fol. 1v1–3)



«End of theYogasūtra:»


kṣaṇapratiyogī pariṇāmāparāṃtanirgyāhyaḥ kramaḥ || 32 || puruṣārthaśūnyānāṃ guṇānāṃ


pratiprasavaḥ kaivalyasvarūpapratiṣṭhā vā cicchaktir iti || 33 || (fol. 40v8–9)


«End of theYogasūtravyākhyā:»


atha kaivalyasyāsādhāraṇaṃ svarūpam āha || puruṣārtheti || svargāpavargādeḥ saṃpannatayā


kṛtakartavyatayā puruṣārthaśūnyānāṃ pratyiprasavaḥ pratilomapariṇāmasyāpi samāptau


vikārānanubhavaḥ kaivalyaṃ svarūpapratiṣṭhā svarūpe ;khaṃḍānaṃde pratiṣṭikā vikārā nanu bhave


tanmātraviṣayitā paryavasannā cicchaktiḥ caitanyapuruṣātmādi paryāyikā | yā saiva vā kaivalyam | tad


uktaṃ vāśiṣṭaṃ ||


svarūpāvasthiti(r) muktis tadbhraṣṭo śo baṃdha ucyate | (!)


iti ānaṃdaṃ brahmaṇe rūpaṃ tac ca mokṣe pratiṣṭhitam ityāpi śruti apītyarthaḥ || 33 ||


(fol. 40v7, 40v10–12, 41r3–4)



«End of the Yogasūtrabhāṣā:»


puruṣārtheti ||


svargādi apavargādiko jo garnyā ho bhanyā karttavya śūnya bhayākā pheri guṇaharuko viparītādi


pariṇāma pani samāpti bhayākā vikārako anubhava bhayākā jo chan so svasvarūpako sthāna


kahāuṃcha | tehi svasvarūpamā akhaṇḍānanda jo ānandale rahera vikārako anubhava bhaya ra


tasaimā mātra viṣayale samāpta bhayāki cicchakti bhanyāki puruṣa ātmā ki paryāya bhayāki jo ho so


hi kaivalya ho bhanī kahiyo | tyo vaśiṣṭale pani kahyāko cha | svarūpamā rahyā mukti huṃcha |


svarūpabhanyā cyuta bhayā baṃdha tyahi h | ānaṃda jo ho sohi brahmarūpako pratiṣthā kahiṃcha |


(fol. 40v3, 13–15, 41r1–2)



«Colophon of the Yogasūtra:» x


«Colophon of the Yogasūtravyākhyā:»



evaṃ caturthe caraṇe kaivalyaṃ pratipāditaṃ |


pataṃjalimunīndreṇa yena taṃ bhāvayāmyaham |


imāṃ patañjalavyākhyāṃ kalpayitvārpayāmyaham |


śriyā hṛdi kṛte śrīmat padāṃbhoje śriyaḥ pate | samāptaṃ (fol. 41r5–7)



«Colophon of the Yogasūtrabhāṣā:»


|| || iti pātaṃjale bhāṣāyāṃ samāptaṃ || || śubham || iti śrī samvat 1915 sāla mīti āśvina vadi 9 roja 6


tasmin dine likhitaṃ padmadāsabhaktaḥ śubham bhavati klyāṇam


dohāḥ ||


paṃcaraṃgī ratha banī hai daśa lāgī hai turaṃ(ga) ||


raṃgīviraṃgī doya rathī banī hai sārathi hai bahuraṃ(ga) || 1 || (fol. 41r7–9)


Microfilm Details

Reel No. A 61/13

Date of Filming none

Exposures 45

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 10-09-2012

Bibliography