A 61-14 Śvatattvaratnakalikā and Āmodarañjanivyākhyā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 61/14
Title: Śivatattvaratnakalikā
Dimensions: 32 x 12.5 cm x 372 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/3674
Remarks:


Reel No. A 61/14

Inventory No. 67002

Title Śvatattvaratnakalikā and Āmodarañjanivyākhyā

Remarks

Author Kṛṣṇānanda / Āmodarañnana ?

Subject Śiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 32.0 x 12.5 cm

Binding Hole(s)

Folios 372

Lines per Page 9

Foliation figures on the verso, in the upper left-hand margin and in the lower right-hand margin under the word Rāma

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/2476

Manuscript Features

On the cover-leaf of the MS is written:

Śrīkṛṣṇānandaviracitāyāḥ Śivatattvaratnakalikāyāḥ vyākhyā Āmodarañjanī samūlā


Excerpts

«Beginning of the Śivatattvaratnakalikā:»'


|| || yasyaavabodhanaphalas sakalo pi vedo

yasmin mano vacanavṛttir adūravṛtyā ||

yo viśvakāraṇaguṇo padhipārabhūmis(!)

taṃtv ananyam aham īśavaraṃ saṃśrayāmi || || (fol. 2r7–8)


«Beginning of the Āmodarañjanī:»'


śrīgaṇeśāya namaḥ || ||


kāmakrodhādidūrāya kalyāṇaguṇaśāline ||

kṛṣṇānandasarasvatyai karavai gurave namaḥ ||

vāgīśādyā(ḥ) sumanasaḥ sarvārthānām upakrame |||

yan natvā kṛtakṛtyāḥ syus taṃ namāmi gajānanam || ||


śrīgurucaraṇāraviṃdyābhyāṃ namaḥ || ||


akhilabhuvanajanmasthemabhaṃgaṃ yato yo

vidhi(m adhita)maharṣiṃ viśruto vedamaulau ||

sa bhavatu paramātmā saṃvidānandasattā

mama matigatisākṣī maṃgalāya dhruvāya || 1 ||


abhūtānyāsvādaṃ priyam abhilasantyai yuvataye

samālabhyātmānaṃ satatham iva gopī ratiguruḥ ||

na dṛṣṭaṃ kvāpīdaṃ tava lalitavaiyātyam iti tām

abhiṣṭutyā ruṣṭām ayam anunayan pālayatu vaḥ || 2 || (fol. 1v1–5)


«End of Śivatattvaratnakalikā:»


vedāṃtāmaravallikuñjavihṛtivyāsaṃgabhājā mayā

nirvyājo dyatanūgrahagrahilayā labdhvā guror ājñayā ||

svālokotkalikādaśā vilulitā maṃgalakya(!)jālām imām

(ā)kalpaṃ śivatattvaratnakalikām ākalpayadhvaṃ surāḥ || ||


śrīrāmabhadrayogīndracaraṇāmbujareṇunā

śivatatvaratnakalikā kṛṣnānandena nirmitā ||(fol. 368r8–9, 368v1, 370v3–4)


«End of the Āmodarañjanī:»


ācāryair upadiṣṭam āgamagirā yuktyā ca saṃbhāvitaṃ

tattvaṃ te pariśīlitaṃ śiva mayā yogena sākṣāt kṛtaṃ |

nirvāṇopari nirvṛtaṃ ca tad api smerānanāmbhoruhaṃ

cetaś cumbati candrabimbasubhaga tvām ambikārdhāsanaṃ ||


dṛṣṭapluṣṭam anaṃgamaṃkurayatā yenā punar bhaṅguraṃ

tārttīyī kavilocanaṃ dṛḍhayati vrīḍālaḍaṃ mīlanaṃ ||

tanniḥsīmadayāṃ taraṃgaśiśirāpāṃgaśrītuṃgastanaṃ

paśyat phālabhuvas turīyanayanaṃ pādād apāyāc ciraṃ || || (fol. 371v6–9)


«Colophon of the Śivatattvaratnakalikā:» x


«Colophon of the Āmodarañjanī:»


iti śrīśivatattvaratnakalikāvyākhyāyām āmodarañjanākhyāyāṃ kaivalyavāsanollāsaḥ paṃcamaḥ || ||


śrīmṛtyuṃjayārpaṇam astu || || ❁ || (fol. 371v9–372r1)


Microfilm Details

Reel No. A 61/14

Date of Filming none

Exposures 380

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 11-09-2012

Bibliography