A 619-22(1) Nṛtyeśvarapūjāvidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 619/22
Title: Nṛtyeśvarapūjāvidhi
Dimensions: 23 x 8.3 cm x 31 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/692
Remarks: A 1240/7

Reel No. A 619-22(1)

Inventory No. 48788

Title [Nṛtyeśvarapūjāvidhi]

Remarks This is the first part of a MTM which also contains the text Nṛtyasiddhikaruṇavidhi, Mohanīvidhi and Kālabhairavakaruṇamantrāṇi

Author

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari (pracalita)

Material thyāsaphu

State incomplete

Size 23.0 x 8.3 cm

Binding Hole

Folios 28

Lines per Folio 6

Foliation

Place of Deposit NAK

Accession No. 1/1696/692

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīnṛtyanāthāya namaḥ ||

adyādi || puṣpabhājanaṃ || nyāsa ||
aṁ a(2)ṣtrāya phaṭ || 4 ||
hsaṁ a aṃṣṭhāya(!) namaḥ ||
hsaṁ tarjjanyaī namaḥ ||
lvaṁ madhyāyai na(3)maḥ ||
ryaṁ anāmīkāyai namaḥ ||
ū kanīṣṭhāyai namaḥ ||
aṁ astrāya phaṭ ||
evaṃ (4) hṛdayādī ||
punarapi ghora nyāsa ||    || (exp. 4t1–4)

End

❖ patyālīḍha pa(5)dārppitāṃ ghrisava hṛddahāsāṃ parāṃ |
khaḍgendīvara kajuṭogra (6) nāgair ḍṛtāṃ,
jāḍyaṃ nosya kapālake dṛkajatā⟪ṃ⟫haṃ tūgratālā svayaṃ || (b1)
❖ oṃ hrīṃ strī hūṃ phaṭ śrīugratārādevyāyai vajapuṣpaṃ pratīccha hūṃ phaṭ svā(2)hā ||    ||
aiṃ ejakaṭāyai viṣmahe vikaṭadraṃsṭre dhīmahī tannestāre pracoda(3)yāt || (exp. 14t4–14b3)

Microfilm Details

Reel No. A 619/22a

Date of Filming 28-08-1973

Exposures 35

Used Copy Kathmandu

Type of Film positive

Remarks This MS is to be found on exp. 4–15; Exps. 1 and 35, 2 and 5, 3 and 4, 15 and 34 are same; = A 1240/7

Catalogued by KT/JM

Date 22-06-2005