A 62-10 Dharmaputrikā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 62/10
Title: Dharmaputrikā
Dimensions: 33 x 10 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/882
Remarks:


Reel No. A 62/10

Inventory No. 81004

Title Dharmaputrikā

Remarks

Author

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 33.0 x 10.0 cm

Binding Hole(s)

Folios 15

Lines per Page 5

Foliation figures in middle right-hand margin of the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/882

Manuscript Features

Excerpts

«Beginning:»'


oṃ namaḥ śivāya ||


vande devaṃ purāṇaṃ śivam amaraguruṃ bhūtalasthena mūrdhnā

nityaṃ śāṃtaṃ susūkṣmaṃ tribhuvananamitaṃ sarvvasarvaikanāthaṃ |

nissaṃgaṃ nirvvikāraṃ prajananamaraṇaṃ kleśadoṣair vimuktaṃ

yogābhyāsaikavedyaṃ triguṇavirahitaṃ na prasajyasvarūpaṃ ||


nirvvyāpāraṃ susūkṣmaṃ kṣitijaladahanākāśavātair vimuktaṃ

pratyakṣādipramāṇaiḥ kṛtibhir aviditaṃ hetudṛṣṭāntaśūnyaṃ ||


rūpādīnām abhāvāt avayavavikalādindriyair aprameyaṃ

pratyātmajñānagamyaṃ paṭubhir api girā niḥprapañcasvabhāvaṃ ||

śāstrasyādipraṇetāraṃ sanakaṃ munipuṃgavaṃ ||

namaskṛtyvā(!) pravakṣyāmi saṃhitāṃ dharmaputrikāṃ || (fol. 1v1–4)


«End:»


ity ete ṣoḍaśa proktā upoyā (!) yogasādhanāḥ

tān samyag yo vijānāti sa yogītyabhidhīyate ||


ālokyātyantaguhyārthaśāstraṃ sanakanirmitaṃ ||

vastumātraṃ samādāya dharmaśīlasya sūnunā ||

sukhāvabodhā bālānāṃ grathitā saṃhitā mayā ||

nirūpye dātum arhanti doṣān tyaktvā manīṣiṇaḥ ||


ye cittāni sutṛṣṇayaiva satataṃ kliṣyanti ye cāpare

svāmyājñaśravaṇaspṛhād anudinaṃ tiṣṭhaṃti rājāṅgare |

ye cānye madirāsavādi vividhā svādena saṃmūrcchitā-s

tair yāgasya phalaṃ satāṃ bahumataṃ nāsvādyate tanmukhaṃ || || (fol. 14v6–15r2)



«Colophon(s):»


iti dharmaputrikāyāṃ saṃhitāyāṃ siddhyupāyo nāma ṣoḍaśamaḥ(!) paṭalaḥ samāptaḥ || 16 ||

asyānukramaḥ ||

prathamaḥ śivadharmo nāma || || dvitīyaḥ śivadharmottaro nāma || || tṛtīyaśivadharmasaṃgraho nāma

|| || caturtha umāmaheśvarasaṃvādo nāma || pañcama śivopaniṣannāma || ṣaṣṭha

uttarottarasaṃvādo nāma || || saptama bṛṣasārasaṃgraho nāma || || aṣṭama dharmaputrikānāma ||

śivadharmonāma mahāśāstram iti || ❁ || || (fol. 15r2–5)

Microfilm Details

Reel No. A 62/10

Date of Filming none

Exposures 18

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 26-09-2012

Bibliography