A 62-13 Yogasūtra and Rājamārttaṇḍa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 62/13
Title: Yogasūtra
Dimensions: 36 x 14 cm x 26 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Yoga
Date: SAM 1914
Acc No.: NAK 5/2663
Remarks:


Reel No. A 62/13

Inventory No. 83261

Title Yogasūtra and Rājamārttaṇḍa

Remarks

Author Patañjali and King Bhojadeva

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 36.0 x 14.0 cm

Binding Hole(s)

Folios 26

Lines per Page 13

Foliation figures on the verso, in the upper left-hand margin under the abbreviation pa.ja.sū.vṛ and in the lower right-hand margin

Scribe

Date of Copying Saṃ 1914 ŚS 1779

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/2663

Manuscript Features

On the cover-leaf is written:

atha maharṣi pataṃjalipraṇītayogasūtrāṇāṃ bhojadevakṛtavivṛttisahitānāṃ prāraṃbhaḥ adhyāya 1 sūtrasaṃkhyā 193 graṃthasaṃkhyā 1350 patrasaṃkhyā 26

Excerpts

«Beginning of the Root Text:»'


|| atha yogānuśāsanaṃ || 1 ||


yogaś cittavṛttinirodhaḥ || 2 ||


tadā draṣṭuḥ svarūpe ‘vasthānam || 3 || (fol. 1v8 and 2r7)


«Beginning of the Rajamārttaṇḍa:»'


śrīgaṇeśāya namaḥ ||


oṃ namaḥ paramātmane ||


dehārdhayogaḥ śivayoḥ saśreyāṃsi tanotu vaḥ |

duḥprāpyam api yatsmṛṭyā janaḥ kaivalyam aśnute || 1 ||


trividhānyapi duḥkhāni yad anusmraṇān nṛṇāṃ |

prayānti sady vilayaṃ taṃ stumaḥ śivam avyayam || 2 ||

pataṃjalimuner uktiḥ kāpy apūrvā jayaty asau |

puṃprakṛtyor viyogo pi yoga ityudito yayā || 3 ||


jayantu vācaḥ phaṇibharttur āntaraṃ

sphurat tamaḥ stoma niśākaraviṣaḥ ||

vibhāvyamānāḥ satataṃ manāṃsi yāḥ

satāṃ sadānandamayāni kurvvate || 4 ||


anena sūtreṇa śāstrasya saṃbandhābhidheyaprayojanāni vyākhyāyaṃte ||

athaśabdo adhikāradyotako maṅgalkārthaś ca || (fol. 1v 1–3, 7, 9)


«End of the Root Text:»


kṛtārthānāṃ pariṇāmasamāptir guṇānāṃ || 31 ||


kṣaṇaṃ pratiyogīpariṇāmā parāṃta nirgrāhyaḥ kramaḥ || 32 ||


puruṣārthaśūnyānāṃ pratiprasavaḥ kaivalyaṃ svarūpapratiṣṭhā vā citi śaktir iti || 33 || (fol. 24r7–9)


«End of the Rājamārttaṇḍa:»


atītādiṣv addhvasu dharmāṇāṃ sadbhāvam upapādya vijñānavādaṃ nirākṛtya sākāravādañ ca


pratiṣṭhāpya puruṣasya jñātṛtvam uktvā cittadvāreṇa sakalavyavahāraniṣpattim upapādya


puruṣasiddhau pramāṇam upadarśya kaivalyanirṇayādaśabhiḥ sūtraiḥ krameṇa upayogino rthān


abhidhāya śāstrāṃtareṣv etad eva kaivalyam upapannam ity upaṃpādya kaivalyasvarūpaṃ nirṇītam


iti vyākṛtaḥ kaivalyapādaḥ || 4 ||


sarve yasya vaśāḥ pratāpanṛpateḥ pādāntasevā nati-


prabhrasyan mukuṭesu mūrddhasu dadhaty ājñāṃ dharitrī bhṛtaḥ


yadvaktrābjam avāpya garvam asammam vāgdevatāpi śritā


saśrībhojapati phaṇādhipateḥ (!) sūtreṣu vṛttiṃ vyadhāt || 1 || (fol. 25v14–26r4)


«Colophon of the Pātañjalayogasūtra:»


iti śrīpā(taṃ)jalayogaśāstre kaivalyapādaś caturthaḥ || (fol. 24r9)


«Colophon of the Rājamārttaṇḍa:»


iti śrīmahārājādhirājaśrībhojadevaviracitāyāṃ rājamārttaṇḍābhidhāyāṃ pātañjalayogaśāstrasūtravṛttay


kaivalyapādaś caturthaḥ || 4 || || || || miti māghaśuddha 15 samvat 1914 śake 17(79) || ||


kāśirājāśritasya śrīkṛṣṇaśāstrī jyotirvidaḥ pustakam idam iti jagaj jānātu || (fol. 26r4–5)


Microfilm Details

Reel No. A 62/13

Date of Filming none

Exposures 29

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 01-10-2012

Bibliography