A 62-17 Gorakṣaśataka and Gorakṣaśatakabhāṣā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 62/17
Title: Gorakṣaśataka
Dimensions: 27 x 12.5 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Nepali; Sanskrit
Subjects: Yoga
Date:
Acc No.: NAK 3/555
Remarks:


Reel No. A 62/17

Inventory No. 39631

Title Gorakṣaśataka and Gorakṣaśatakabhāṣā

Remarks

Author

Subject Yoga

Language Sanskrit, Nepali

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 27.0 x 12.5 cm

Binding Hole(s)

Folios 8

Lines per Page 9

Foliation figures on the verso, in the upper left-hand margin under the abbreviation go.ra.sa. and in the lower right-hand margin under the word rāma

Scribe

Date of Copying

Place of Copying

King

Donor Colonel Raṇabahādura ?

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/555

Manuscript Features

MS holds the Root text and commentary on first 20 stanzas out of the second hundred Stanzas dvitīyaśataka or Uttaraśataka.

Excerpts

«Beginning of the Root Text:»'


śrīguruṃ paramānandaṃ vande svānandavigrahaṃ ||

yasya sānnidhyamātreṇa cidānandāyate tanuḥ || 1 ||


antar niścalitātmadīpakalikāsvādhārabandhādibhir

yo yogī yugakalpakālakalanā tattvañca jegīyate ||

jñānāmodamahodadhiḥ samabhavad yatrādināthaḥ svayaṃ-

vyaktāvyaktaguṇādhikantam aniśaṃ śrīmīnanāthaṃ bhaje || 2 || (fol. 2r, 2v6–9)


«Beginning of the commentary:»'


śrīgaṇeśāya namaḥ || ||


āphnā śīrṣamahāsahasradalamā tatkarṇikāmadhyamā

tejomūrtti virājamāna samajhī gorakṣakā pādukā

śrīgorakṣagurukṛpāśraya dharī nānā haṭhagranthako

siddhāntārtha bharī duvai śatakamā ṭīkā apūrvai kahuṃ || 1 ||


es saṃsāramahā anekamatakā jañjālamā sāra ho

yogābhyāsa bhanī mahāmunīharu siddhānta bāṃdhi taryā ||

śrīgorakṣaguru prasanna manale prajñā bahrun yogakī

śrīkarṇail raṇavīramaṃtrighaṭamā yo dhyāi bhāṣā banyo || 2 || (fol. 1v1–5)


«End of the Root Text:»


yoni madhye mahākiṅgaṃ paścimābhimukhaṃ sthitaṃ ||

mastake maṇivad vimbaṃ yo jānāti sa yogavit || 19 ||

taptacāmīkarābhāsaṃ taḍillekheva visphurat ||

trikoṇaṃ tatpuraṃ vahner adho medhrāt pratiṣṭhitaṃ (fol. 8v6,9)


«End of Commentary:»


tas trikoṇakā madhyamā suṣumṇādvārakā sanmukha bhairahyākā svayaṃbhunāma bhayākā

mahāliṅga chan || liṅgakāśiramā maṇi jhaiṃ dedīpyamāna vimba cha || vindusvarūpakuṇḍalinī tinai

hun bhanī yo dui tattva jāndacha tyo yogaśāstrābhyāsakana jānyā ho || 19 (fol. 8v7–9)

«Colophon:» x



Microfilm Details

Reel No. A 62/17

Date of Filming 23-12-1970

Exposures 11

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 03-10-2012

Bibliography