A 62-3 Gorakṣaguṭikā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 62/3
Title: Gorakṣaguṭikā
Dimensions: 25 x 11 cm x 23 folios
Material: thyāsaphu
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/2120
Remarks:


Reel No. A 62/3

Inventory No. 39506

Title Gorakṣaguṭikā

Remarks

Author

Subject Yoga

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.0 x 11.0 cm

Binding Hole(s)

Folios 23

Lines per Page 9

Foliation figures on the verso, in the upper left-hand margin under the abbreviation go.saṃ and in the lower right-hand margin

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/2120

Manuscript Features

Excerpts

«Beginning:»'


śrīgaṇeāya namaḥ ||


śrīnāthāya namaḥ ||


pārvaty uvāca ||


nātha nātha kṛpāsindho śrotum icchāmi saṃhitā |

bhosaṃhitā mahābhāga gorakṣasya māhātmanaḥ || 1 ||


kathaṃ gurupadaṃ taya kathaṃ gorakṣanāmataḥ |

kasya putra(!) bhaved yogī karṇaccheda(!) kathaṃ bhavet || 2 ||


kiṃ deva ka śiṣyan te (!) mamānugraha kurvate (!) ||

brūhi bho likanāthaṃ te jānīhi (!) taṃ mahātmanaṃ || 3 ||


śrīmahādeva uvāca ||


oṃ asya śrīgirakṣanāthotpattikalpadrumasaṃhitāyā mahāmūlamantrasya śrīmahākālaṛṣi

sārdūlachhandaḥ śrīgorakṣanātha devatā nādabījaṃ daṇḍaśaktiḥ kūmakaṃkolakīlakaṃ

manepsitakāmanā siddhyarthe caturvidhapuruṣārthasiddhyarthe jape viniyogaḥ || (fol. 1v1–5)


«End:»


sahasranāma paramaṃ stotraṃ sahasraguṇasaṃyutam ||

sahasrajñānasaṃyuktaṃ sahasrasiddhisaṃyutam || 223 ||


sahasravidyāsaṃyuktaṃ sahasratuṇḍaleśvari ||

ciṃtāmaṇi bhaved bhaktajanā ānanda kāritā || 224 || (!)


gorakṣatulyo bhavati nānā mamtraprakāśakaḥ ||

nityaṃ trikāle paṭhati trir āvṛtti maheśvari || 225 ||


candrasūryasya parveṣu sparśamokṣānta paṭhyataḥ ||

gatasaṃkhyā kṛtā vipraṃ bhojanaṃ sādhakair dade || 226 ||(!)


iti gorakṣanāthasya aṅgapūrita bho pṛye(!) ||

śrīgorakṣa prasanno stu asmākaṃ dṛśyata tribhiḥ || 227 ||


paścāt siddhiṃ dadātithya bhuvaneśī prasannatā || || (fol. 23v4–8)


«Colophon(s):»


iti kalpadrumavivekinyāṃ yogābhyāse haragaurīsaṇvāde śrīgorakṣotpattidharmapariāmo nāma

gorakṣaguṭikāyāṃ prathamas taraṅgaḥ || || (fol. 2v3–4)


iti kalpadrumavivekinyāṃ yogābhyāse haragaurīsaṇvāde śrīgorakṣadvādaśanāmastotraṃ

gorakṣaguṭikāyāṃ dvitīyaḥ paṭalaḥ || 2 || (fol. 3r1–2)


iti kalpadrumavivekinyāṃ yogābhyāse haragaurīsaṇvāde gorakṣanāthakavacaṃ nāma

guṭikāyaṃ tṛtīyaḥ paṭalaḥ || 23 || (fol. 4v1–2)


iti kalpadrumavivekinyāṃ yogābhyāse haragaurīsaṇvāde gorakṣaguṭikāyāṃ śrīgorakṣanāthahṛdayaṃ

nāma caturthaḥ paṭalaḥ || 4 || (fol. 8r1–2)


iti kalpadrumavivekinyāṃ yogābhyāse haragaurīsaṇvāde pūjāvyākhyāne gorakṣaguṭikāyāṃ

śrīgurugorakṣanāthakīlakoddhāraṇaṃ nāma paṃcamas taraṅgaḥ || 5 || (12r5–7)


iti kalpadrumavivekinyāṃ yogābhyāse haragaurīsaṇvāde gora(kṣa)guṭikāyāṃ śrīgorakṣanāthaguṭikāyāṃ

śrīgorakṣanāthapaṃcaratnastavarājaṃ nāmastotraṃ ṣaṣṭhas taraṅgaḥ || 6 || || (fol. 13r2–3)


iti kalpadrumavivekinyāṃ yogābhyāse haragaurīsaṇvāde gorakṣaguṭikāyāṃ

rakṣāṣṭakastotraṃ saptamas taraṅgaḥ || 7 || (fol. 13v2–3)


iti kalpadrumavivekinyāṃ yogābhyāse haragaurīsaṇvāde gorakṣaguṭikāyāṃ paṃcāṅgapūraṇārthaṃ

śrīgorakṣanātha aṣṭottaraśatanāmastotram aṣṭamas taraṅgaḥ || 8 || || (fol. 14v6–7)


iti kalpadrumavivekinyāṃ yogābhyāse haragaurīsaṇvāde gorakṣaguṭikāyāṃ

śrīgorakṣanāthasahasranāmastotraṃ nāma navamas taraṅgaḥ || 9 || (fol. 23v8–9)


Microfilm Details

Reel No. A 62/3

Date of Filming none

Exposures 28

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 20-09-2012

Bibliography