A 62-8 Śivasūtra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 62/8
Title: Śivasūtra
Dimensions: 24.5 x 11 cm x 45 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/234
Remarks:


Reel No. A 62/8

Inventory No. 66949

Title Śivasūtra

Remarks

Author

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 24.5 x 11.0 cm

Binding Hole(s)

Folios 45

Lines per Page 8

Foliation figures in middle right-hand margin and word śrī is in middle left-hand margin of the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/234

Manuscript Features

Excerpts

«Beginning:»'


❖ śrīgaṇeśāya namaḥ


cidātmane viśvottīrṇāya ||


nabauddhādibhiḥ siddhair nāstikānāṃ puraḥsaraiḥ ||

ākrāṃte jīvaloke smin nātmeśvaranirāsakaiḥ || 1 ||


rahasyasaṃpradāyo yaṃ āvicchedītyanujñayā ||

svecchayā śivasūtrāṇi samālikhya śilātale || 2 ||


mahādeva girau svapne maheśvaraśikhāmaṇeḥ ||

upadeśya prabhuḥ śrīmān umayā saṃpracoditaḥ || 3 ||


dayayā svayam evāsīd deśiko yasya śaṃkaraḥ ||

deśikaṃ deśikānāṃ taṃ vasuguptaṃ prabhuṃ numaḥ || (fol. 1r1–6)


«End:»


yatasś caitanyaṃ viśvasya svabhāvaḥ tataḥ eva tatsādhanāya pramāṇādivarākama yaduktaṃ

tasyāpi svaprakāśacaitanyādhīnasiddhakatvāc caitanyasya ca prokta yuktyā kenāpyāvarīum

aśakyatvāt sadāprakāśamānatvāt yaduktaṃ śrītrikahṛdaye || svapadā svaśirasthāyāṃ yadvad

llaṃghayitum īhate || pādoddeśe śiro na syāt tatheyaṃ vaidambīkaleti || yo laṃghiyum

īhate tasya yathāpādoddeśe śiro na syāt tatheyam ityatra saṃbaṃdhaḥ || anenaivāśayena ||

spaṃde || yatrasthitam ityādyu (fol. 45*v3–8)


«Colophon(s):» x


Microfilm Details

Reel No. A 62/8

Date of Filming none

Exposures 49

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 25-09-2012

Bibliography