A 620-3(1) Jujupanisa yihiyā paripāṭi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 620/3
Title: Pīṭhapūjāvidhi
Dimensions: 22 x 9 cm x 25 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/89
Remarks: = A 1241/33?

Reel No. A 620/3a

MTM Inventory No. 53315

Title Jujupanisa yihiyā paripāṭi

Remarks This is the first part of a MTM which also contains the text the Gathāmugala caturdaśīkuhnu jhale boye vidhi and others.

Author

Subject Karmakāṇḍa

Language Sanskrit, Newari

Text Features A 620/3a, A 620/3b, A 620/3c, A 620/3e and A 620/3f are ritually interrelated.

Manuscript Details

Script Newari

Material thyasaphu

State complete

Size 22.0 x 9.0 cm

Binding Hole

Folios 25

Lines per Folio 7–9

Foliation

Date of Copying SAM (NS) 860

Place of Deposit NAK

Accession No. 1/1696/89

Manuscript Features

This manuscript contains the following texts:

Excerpts

Beginning

❖ śrīguruve namaḥ ||
śrīśrīrājāpanisa yihi ṅālaṅāsyaṃ piṭhipūjā yāya māla || hṅapāṃ (2) deguli chedisa bali biya || [[ pūrvvasevā gaṇeśake]] yajamāna puṣpabhājana yācake || adyādi || vākya || [[yajamānasya yathānimitta]] śrī 3 (3) iṣṭadevatārādhana nimittaṃ || stotra || aikāra || namaste || yāsāntakāgni || aindra(4)syaiva || siddhir astu kriyārambhe || tyādi || yathāvāṇatyādi || puṣpabhājanaṃ samarppāyāmi namaḥ || (exp. 5t1–4)

End

thanali || savīna dāyakaṃ (2) pyākha huyakaṃ || yajamā ukhavana || kuyakāvaṃ || vaye || mulacukato || ۞|| ❖ pehnuko(3)hnu || sadāyāthe || nityapūjā yāye || bali thvayāva || melānevala || triśūra || chatra (4) sthāna laṃkhusa || yoginī || dumāju || cāmuṇḍā kalaṃkasa || gvaḍajā laṃ yināyasa || ba(5)li || balilohasa || yināya chatra || asta maṃtra || visarjjana yāṅāva te || thvanaṃli || (6) yināya litalavane ||    || ۞||
(exp. 19t1–6)

Colophon

iti śrīśrījujupanisa || yihi(7)yā || palipāti juro ||
saṃvat 860 āṣāḍha śukrapakṣe pratipatithau daityagu(19b1)ru || vāraṣya ||
liṣitaṃ saṃpūrṇṇaṃ samāptāḥ ||    ||

❖ rājāpanisa bodhānana caturthikuhnu yināya lite || cyāhnu[[da]]kuhnu budhāna bekuhnu śrīśrī (3) dumājuske śastradīkṣā biya māla upādhyā bhājuna, ācāryyana pūjā yāya māla || kvaṭala pu(4)jā ju 1 || dalapātā saṃphudā || mukasila tu gvāla || vādyaṃ māla || dakṣiṇā chāyake, brāhmanapanistaṃ (5) biyake || siṃdra chāyake bājana thāyake || pyākhana dakva casāra thāṃ 2 || [[lāyake ||]] yināya kāye kaṃtha || (6) thākula kuhmala pa(thamasa) || yākāta julaśā || yapikhelasaṃ kāye || nihmaya (7) julasā || lu yiṇāya kāye || śohmasa julasā ||
thava thava sthānasaṃ kāye || thvate yiṇā(8)ya kāye kaṇṭha ||    || (exp. 19t6–19b8)

Microfilm Details

Reel No. A 620/3a

Date of Filming 29-08-1973

Exposures 30

Used Copy Kathmandu

Type of Film positive

Remarks The text is on exps. 5–19.

Catalogued by JM/KT

Date 01-02-2007