A 623-17(1) (Dikpālakṣetrapālapūjāvidhi)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 623/17
Title: Yajñavidhi
Dimensions: 22.2 x 10.5 cm x 12 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/913
Remarks: A 1246/11

Reel No. A 623-17(1)

Inventory No. New

Title [Dikpālakṣetrapālapūjāvidhi]

Remarks This is the first part of a MTM which also contains the text Khopayā deśapāṭana, Lakṣāhutiyajñasāmagrīsūcī and yajñavidhi.

Author

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material thyāsaphu

State incomplete

Size 22.2 x 10.5 cm

Binding Hole

Folios 12

Lines per Folio 22

Foliation

Place of Deposit NAK

Accession No. 1/1696/913

Manuscript Features

The MS contains the following texts:

Excerpts

Complete transcript

❖ oṃ hrāṃ rūṃ indrāya vajrahastrāye śu(2)rādhipteya nama || 1 ||
oṃ hrīṃ lūṃ agne(3)ya śaktihastāye tejādhipteya nama || 2 (3) ||
oṃ hrāṃ mūṃ jamāya daṇḍahastāya pretādhi(4)pte nama || 3 ||
oṃ hrāṃ kṣūṃ naiṛtyāya khaṅgahastā(5)ya rākṣasādhipte nama || 4 ||
oṃ hrāṃ vūṃ varuṇā(6)ya pāsahastāya jarādhipte nama || 5 ||
oṃ (7) hrāṃ yūṃ vāyuvya dhvajahastāya pavanādhipte (8) nama || 6 ||
oṃ hrāṃ sūṃ kuverāya gadāhastā(9)ya dhanādhipte nama || 7 ||
oṃ hrāṃ hūṃ iśānā(10)ye triśūlahastāya nāgādhipte nama || 8 || (11)
oṃ hrāṃ anaṃtāya cakrahastāya pātārā(12)dhipte nama || 9 ||
oṃ hrāṃ brahmaṇe padmaha(13)stāya svaggādhipte nama || 10 ||

tato prayā(14)gādi || (15)
oṃ ❖ hrāṃ prayāgakṣatrapālāya svāhā (16)
oṃ ❖ hrāṃ varuṇakṣatrapālāya svāhā (17)
❖ oṃ hrāṃ kolāpurakṣatrapālāya svāhā (18)
❖ oṃ hrāṃ jayatrīpurakṣatrapālāya svāhā (19)
❖ oṃ hrāṃ aṭṭahāsakṣatrapālya svāhā (20)
❖ oṃ hrāṃ caritrakṣatrapālya svāhā (21)
❖ oṃ hrāṃ ekāmakakṣatrapālya svāhā (22)
❖ oṃ hrāṃ devikoṭakṣatrapālya svāhā (exp.3 right1–22)

Microfilm Details

Reel No. A 623/17a

Date of Filming 09-09-1973

Exposures 15

Used Copy Kathmandu

Type of Film positive

Remarks The text is exps. on 3 right

Catalogued by JM/KT

Date 08-05-2007