A 624-12(3) Caṅguyā dhvajā chāyāyā vidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 624/12
Title: Vāstupūjā
Dimensions: 17.7 x 8.5 cm x 15 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/698
Remarks:

Reel No. A 624-12(3)

Inventory No. New

Title Caṅguyā dhvajā chāya vidhi

Remarks This is the third part of a MTM which also contains the text the Gṛhapratisthāvidhi and Hāthārapūjāvidhi.

Author

Subject Karmakāṇḍa

Language Newari

Manuscript Details

Script Newari

Material thyasaphu

State complete

Size 17.7 x 8.5 cm

Binding Hole

Folios 15

Lines per Folio 13

Foliation

Place of Deposit NAK

Accession No. 1/1696/698

Manuscript Features

The MS contains the following texts:

Excerpts

Beginning

❖ caṅguyā dhvajā chāyāyā vi(2)dhi ||
yajñamaṇḍapasa bali bi(3)ya || kvāṭache pāṭa 1 || caṇḍe(4)śvarī pāṭa 1 || bheraju pāṭa (5) 1 || kāphāti vārāhi mūla(6)na pāṭa 1 || nāṭeśvara (7) pāṭa 1 || etā vaiṣṇavī mūla(8)na pāṭa 1 || thānarāṣu pāṭa (9) 1 || karaṃka pāṭa 1 || dumāju (10) pāṭa 1 || taleju pāṭa 1 ||    || (exp. 16left1–10)

End

santi li (10) socākakherasa khāsisa (11) jā thuyake ||
bhevata pāṭa 3 (12) mūla dathu kṣetra || javalāsa (13) kaphāti vārāhi mūla || kha(17left1)valāsa etā vaiṣṇavī mūla(2)na || samaya ju 3 dhārā gva(3)ḍa 3 ||
dāte java, khava bo(4)syaṃ te || bali vidhitheṃ || ba(5)li choya thāya 2 sa ||
dava(6)the sakalasyanaṃ, bhojya yā(7)ya māla ||    || (exps. 16right9–17left7)

Colophon

thvate caṅguyā (8) dhvajā chāyāyā vidhi samā(9)ptaḥ || e || e || (10)
samvat 802 phālguṇa kṛ(11)ṣṇa ⟪9⟫ 9 liṣitaṃ, karmmā(12)cārya, jayasiṃha ||    || (13) śubhaṃ, bhavatu sarvvadā ||    || (exp. 17left7–13)

Microfilm Details

Reel No. A 624/12c

Date of Filming 12-09-1973

Exposures 19

Used Copy Kathmandu

Type of Film positive

Remarks The text is on exps. 16left–17left.

Catalogued by JM/KT

Date 05-03-2007