A 625-13 Siddhilakṣmīsthaṇḍilārcanavidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 625/13
Title: Siddhilakṣmīsthaṇḍilārcanavidhi
Dimensions: 26 x 11.2 cm x 269 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/556
Remarks: A 1251/23-



Reel No. A 625/13

Inventory No. 65125

Title Siddhilakṣmῑsthaṇḍilārcanavidhi

Remarks = A 1251/23_

Author

Subject Tāntrik Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 26.0 x 11.2 cm

Binding Hole(s)

Folios 269

Lines per Page

Foliation figures in middle right-hand margin of the verso.

Scribe

Date of Copying

Place of Copying

King Bhūpatīndra Malla

Donor

Illustration

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/556

Manuscript Features

MS contains the Subchapters: thaṇḍilārcana, siddhilakṣmī yutākṣarīmantra, ayutākṣarī, etc…samayavidyā, śikhāmahākāladeguri, ugracaṇḍībali, …

These folios are out of focus: 67v–68r, 202v–203r, 208v–209r 231v–232r, 233v–235r, 236v–237r, 242v–243r, 253v–254r, 264v–265r.

Excerpts

«Beginning»


❖ oṃ namaḥ śrī gurave ||

tataḥ śrīsiddilakṣmīkramathaṇḍilārccanaṃ ||

marjjātārthe vasape || thaṇḍilihṅa vane hnasakanatayāva cchāyāsanāna yāya || tritattvanācamanaṃ ||

khphreṁ hrāṁ ātmatattvāya svāhā || khphreṁ hrīṁ vidyātattvāya svāhā || khphreṁ hrūṁ śivatattvāya

svāhā || thaṇḍilisa gurunamaskāra ||

aiṁ 5

akhaṇḍamaṇḍalākālaṃ vyāptaṃ yena carācaraṃ ||

tatpadaṃ darśitaṃ yena tasmai śrīgurave namaḥ || (fol. 1v1–6)


«End:»


yajamānasya mānavagotra śṛīśrījayabhūpatīndramallavarmmaṇaḥ śrīśrīśrīsveṣṭadevatāprītyarthaṃ

yathāprāsādapratiṣṭhā tadupari suvarṇakalaśa dhvajāvarohaṇa yogyaadhivāsanakarmaṇi

thaṇḍilārcana nimityārthena yajamānasya sagaṇas parivārāṇāṃ āyur āyugyam aiśvarya

janadhanalakṣmī santatisantānabṛddhir astu yathāśāstroktaphalabaladāyano bhavantu || || (!)


anyatra śaraṇaṃ nāstu tvameva śaraṇam mama ||

tasmāt kāruṇyabhāvena rakṣa rakṣa parameśvari || ||(!)


atra gandhapuṣpadhūpadīpayajñopavītaarcane pūjā vidhānaṃ tatsarvaṃ paripūrṇam astu || || tarppaṇa ||

prītapretāsanasthā bhavabhayaharaṇo bhairavo manmtramūrttiś

caṇḍīcaṇḍāsanasthā gaṇaguruvaṭukā lokapālāḥ phaṇīndrāḥ |

rakṣā yakṣāsutīrtho pitṛgaṇa sakalāḥ mātaraḥ kṣetrapālāḥ ||

yoginyo yogayuktāḥ jalacalakhacalāḥ pānam etat pibantu ||

pibantu devatāḥ sarveḥ sarudrāḥ sagaṇādhipāḥ ||

yoginyaḥ kṣetrapālāś ca mama dehe vyavasthitāḥ ||

vākya ||

namaḥ śrīnāthāya || namaḥ śrīsiddhināthāya || namaḥ śrīkujeśanāthāya namo namaḥ || ||

(fol. 268v4–269v7)


«Colophon»


iti śrīthaṇḍilārccanavidhiḥ samāptaḥ || || (fol. 269v7)


Microfilm Details

Reel No. A 625/13

Date of Filming 13-Sep-1973

Exposures 274

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by MS/RA

Date 21-02-2013

Bibliography