A 625-6 Sahasrāhutiyajñavidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 625/6
Title: Sahasrāhutiyajñavidhi
Dimensions: 28 x 10.2 cm x 118 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/444
Remarks: A 1250/7



Reel No. A 625/6

Inventory No. 59128

Title Sahasrāhutiyajñavidhi

Remarks = A 1250/7

Author

Subject Tāntrik Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material Paper

State complete

Size 28.0 x 10.2 cm

Binding Hole(s)

Folios 118

Lines per Page 5

Foliation none

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/444

Manuscript Features

MS is scattered and not filmed in proper order contains the text related

to the Jīrṇoddhāravidhi of the Brahmāyaṇī devī and has subchapters of bhasmanadīpravahāvidhi etc.

Excerpts

«Beginning»

sūryārgha ||

adyādi || vākya ||

mānavagotra yajamānyā śrī2viśvalakṣmī devyā śrī2 brahmāyaṇīdevī jīrṇoddhāra prāsādopari

suvarṇakalaśadhvajāvarohaṇa bhaioravāgnisahasrāhuti yajñe ṛtvantare bhasmanadīpravāha

bhogabalyārccana pūjā nimityarthaṃ karttuṃ kuramārttaṇḍabhairavāya arghyaṃ namaḥ puṣpaṃ

namaḥ ||


varṇnāntaṃ bījam uddhṛtya tasyopari śivaṃ nyaset |

ādimadhyāvasāne tu agnitraya vibhūṣitaṃ || (exp. 74t7–74b6)


«End:»


adyādi ||

oṁ hrāṁ mayā pūjā vasūsthāpya nandādyāḥ pañcadevatā ||

suprītamanasā yānti mayā adya visarjayet ||

pūjitaṃ caṇḍanirmālyaṃ bhakṣitaṃ calitaṃ tvayā |

caṇḍeśvarāya devāya suprīta sumano bhava || ||


astreṇa vāhayet baliṃ || hraḥ astrāya phaṭ || || snānādi yāya || || (exp. 3:1–4)

«Colophon»


thvatī bhasmanadī pavāha vidhiḥ samāptaḥ || || śubha || (exp. 3:5)

Microfilm Details

Reel No. A 625/6

Date of Filming 13-Sep-1973

Exposures 113

Used Copy Kathmandu

Type of Film Digital Image

Remarks

Catalogued by MS/RA

Date 13-02-2013

Bibliography