A 625-8 Devapratiṣṭhāsiddhāgni-ayutāhutiyajñavidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 625/8
Title: Sācayanottarastavarājapāṭhabalipūjāvidhi
Dimensions: 25.2 x 11.3 cm x 43 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Newari
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/450
Remarks:



Reel No. A 625/8

Inventory No. 58828– 58829

Title Devapratiṣṭhāsiddhāgni-ayutāhutiyajñavidhi

Remarks

Author

Subject Tāntrik Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material Thyasaphu

State complete

Size 25.2 x 13.3 cm

Binding Hole(s)

Folios 43

Lines per Page 7

Foliation none

Scribe

Date of Copying NS 825

Place of Copying

King Bhūpatīndra Malla

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/450

Manuscript Features

MS contains the Text related to the Ayutāhutiyajña and this is not MTM text.


Excerpts

«Beginning»


❖ brāhmaṇa ācārya josi thvate sanaṃ sthirahārāvavayāva ||


maṇḍapanapi uttaraya majirasāpūrvva soyaṃ teva || gajulicchā kuhnuyā thva velasa yāya ||


thvana hṅā ona li dinapatiṃ rajasā rāsa karmmārccana yāya dhunaṅāva yāya || sāṭhacayapāṭhana urttarasa ||


madhyasa baliccha pātatayā va || pātana ṅūyakāva bali viya || tavarāja || arghapātra || jalapātra || pañcabali ||


gaṇavaṭuka || thvate patavāsana coyāva jiyake || || laṃkhana hāya ||



ūkāraṃ vāyubījaṃ tadupati varuṇaṃʼ vajrapāṇiṃ tadūrdhvaṃ ||


kāla(ṃ) varṇnāntayuktaṃ tadupari paramaṃ vahnibījaṃ sahaṃsaṃ ||


induṃ binduṃ layāntaṃ sitakamalavaraṃ kṣīradhārāsravantaṃ ||


dṛṣṭvā kūṭaṃ tu nityaṃ dadhati kulamalaṃ merutulyaṃ hi pāpaṃ || (exp. 4t1–4b2)


«End:»


ekāneka bhavanti mūrtti jagati pūrṇeśvari vāsave ||


bhūteśī gagaṇopamā bhagavaniḥrśaśvarī(!) dakṣiṇo (!)


jñānāgamya kujeśvarī kulagaṇe vāruṇyadig nāyakā (!)


śrīvāmā praṇamāmi viśvajananī darśeśvarī siddhidā || (!)



ambe pūrvvagataṃ padaṃ bhagavati caitanyarūpoātmako(!)


jñānecchā bahulā tathā hariharau brahmāmarīcitrakam (!)


bhāsva(d) bhairavapañcakaṃ tad anu ca śrīyoginīpañcakaṃ ||


candrārkā ca marīciṣaṭkam amalaṃ māṃ pātu nityaṃ kuja || (!)


saṃhāramudrayā balivisarjjanaṃ || balicchoya || pūrvvapāṭa kūparācche || dakṣiṇa dathunāśvara ||


paścime vacchalā || uttara turahṅerāṣu || dathu dhvākhā yināya gorajā || vaṭuka dumāju dvaṃdudako


dukhāpikhā || || (exp. 44b1–45t4)


«Colophon»


iti śrī3 siddhilakṣmīmate prakāśe jayadrathe vidyāpiṭhe patyaṃgīryā(!) kṣetrābali pīṭhastavaṃ


samaptaṃ || (exp. 10b7–11t1)


iti mahābali samāptaṃ (exp. 33b7)


iti śivaśaktisamarasatvamahāmāyāstotraṃ || || (exp. 41b1–2)


thvate sācayana uttarasa tavarājapāṭhabali pūjāvidhi || || śrīśrījayabhūpatīndramalladeva


sana cūkavāsadevapratiṣṭhā siddhāgniayutāhutiyajñayāṅāyā thva saṃphuli ||


saṃ 825 bhādrapadaśukladaśamī mūla śaniścaravāra kuhnu || śubha || (fol. 42, exp. 45:4–7)


Microfilm Details

Reel No. A 625/8

Date of Filming 13-Sep-1973

Exposures 48

Used Copy Kathmandu

Type of Film Digital Image

Remarks

Catalogued by MS/RA

Date 14-02-2013

Bibliography