A 63-20 Citramīmāṃsā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 63/20
Title: Citramīmāṃsā
Dimensions: 27 x 9 cm x 105 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Alaṅkāra
Date:
Acc No.: NAK 4/1347
Remarks:


Reel No. A 63-20 Inventory No. 15376

Title Citramīmāṃsā

Author Appayya Dīkṣita

Subject Alaṃkāra

Language Sanskrit

Manuscript Details

Script Devanāgarī

Material paper

State complete; some folios are damaged at the upper margin, but without loss of text.

Size 27.0 x 9.0 cm

Binding Hole none

Folios 105

Lines per Folio 6

Foliation figures in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 4/1347

Manuscript Features

The manuscript seems to have been written by two different scribes. The first one is responsible for fols. 1–46r, and the second one for the rest. The second scribe has written only figure-numerals without adding the word rāmaḥ above them.

Excerpts

Beginning

svasti śrīsarasvatyai namaḥ

abhivaṃdya caṃdraśekharam

ādyaṃ gaurīsakhaṃ ..⁅raṃ j⁆yotiḥ

⁅vitano⁆[[mi]] ⁅vipulavi⁆ṣayāṃ

viśadārthām a(2)rthacitramīmāṃsāṃ 1

trividhaṃ tāvat kāvyaṃ dhvaniguṇībhūtavyaṃgyacitrabhedāt yatra vācyātiśāyi vyaṃgyaṃ sa dhvaniḥ 2 (3) ya[[thā]]

sthitāḥ kṣaṇaṃ pakṣmasu tāḍitādharāḥ

payodharotsedhanipātacūrṇitāḥ

valīṣu tasyāḥ skhalitāḥ prapedire

cireṇa nā(4)bhiṃ prathamodabiṃdavaḥ

atra tapasyaṃtyā devyā dehopari nipatatāṃ prathamavṛṣṭibiṃdūnāṃ kriyāsvabhā[[va]]varṇanena devyāḥ samā(5)dhyucitāvasthānābhivyaktidvārā ciranidāghataptadehopari nipatanena sukhapāravaśyasaṃbhramahetau prathamavṛṣṭāv apy aviha(6)tā samādhyavasthā vyajyate tathā hi | (fol. 1v1–6)

End

api caivaṃ || rāmarāvaṇayor yuddham ity ananvayālaṃkāre tivyāptiś ca (3) tatra viṣayipratipādikavilakṣaṇaviṣayapratipādakā⟪(nyasaṃbhavā)..⟫bhāvāt || nanu yatra kaś ci[[d a]]bhedenādhyavasīyate sa viṣayo (4) yas tu tathādhyavasīyate sa viṣayīti viṣayaviṣayībhāvo vivakṣita iti nātivyāptir iti cet | evam api vidvan mānasahaṃsa (5) vair⟪i⟩⟩[[ī]]tyādiśliṣṭarūpake tivyāptir durnivārā | rūpake tādrūpyāropamātram atiśayoktāv abhedādhyavasāya iti kalpanā tu rūpakavi(6)cāralakṣaṇe eva nirastā | sārūpyanibaṃdhanāprastutapraśaṃsodāharaṇeṣu vā (⟪a⟫)tivyāpti ||

upamā sahopameyopamayāthānanva(fol. 105r1)yaṃ smaraṇ⟪ā⟫aṃ |

rūpakapariṇatiśaṃśayabhrāṃtima(d) ullekhan⟪ī⟫ihnutiprekṣā (!) |<ref name="ftn1">Cf. De 1960, vol. I, p. 224, fn. 3.</ref>

apy arddhacitram⟪i⟫[[ī]]māṃs[[ā]] na mude kasya māṃsalā |

anūrur iva tī(2)kṣṇāṃśor arddhendur iva dhūrjaṭeḥ || (fols. 104v2–105r2)

«Sub-colophons:»

iti citramīmāṃsāyāṃ graṃthārambhaprakaraṇam (fol. 5r6)

iti citra(6)mīmāṃsāyām upamārakaraṇam | (fol. 35v5–6)

ity upameyopamāprakaraṇam (fol. 41v1)

ity ananvayaprakaraṇam (fol. 43v6)

iti smaraṇālaṃkāraprakaraṇam | (fol. 45r1)

ity citram⟪i⟫[[ī]]māsāyāṃ (!) (3) rūpakaprakaraṇam || (fol. 54v2–3)

|| iti citram⟪i⟫[[ī]]māṃsāyā (!) pariṇāmaprakaraṇam (fol. 60v6)

|| iti saṃdehālaṃkāraprakaraṇaṃ || (fol. 65r6)

|| iti bhrāṃtimatpraka(3)raṇaṃ || (fol. 66v2–3)

|| ity ullekhaprakaraṇaṃ || (fol. 71r2)

|| iti citram⟪i⟫[[ī]]māṃsāyām apahnutiprakaraṇam || (fol. 73v5)

|| ity utprekṣāprakaraṇaṃ || (fol. 102v4)

Colophon

|| iti citramīmāṃsā samāptā ○ || || śubham astu || sarvajagatām || || (fol. 105r2)

Microfilm Details

Reel No. A 63/20

Date of Filming 27-12-1970

Exposures 109

Used Copy Berlin

Type of Film negative

Remarks Fols. 17v–16r and 73v–74r have been microfilmed twice on exps. 18–19 and 76–77, respectively; fol. 17 has been placed before fol. 16.

Catalogued by DD

Date 30-04-2004

Bibliography

De, Sushil Kumar

1960History of Sanskrit Poetics. [By] Sushil Kumar De. In Two Volumes. Second Revised Edition. Calcutta 1960.


<references/>