A 63-21 Citramīmāṃsā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 63/21
Title: Citramīmāṃsā
Dimensions: 25 x 11 cm x 26 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Alaṅkāra
Date:
Acc No.: NAK 4/698
Remarks:


Reel No. A 63-21 Inventory No. 15377

Title Citramīmāṃsā

Author Appayya Dīkṣita

Subject Alaṃkāra

Language Sanskrit

Manuscript Details

Script Devanāgarī

Material paper

State incomplete; only fols. 1–26 are preserved.

Size 25.0 x 11.0 cm

Binding Hole none

Folios 26

Lines per Folio 11–12

Foliation figures in the lower right-hand margin under the word rāma on the verso

Place of Deposit NAK

Accession No. 4/698

Manuscript Features

Both the left-hand and the right-hand margins are ruled, and the text is thus bordered by a set of lines running from the upper to the lower edge.

Excerpts

Beginning

śrī gaṇeśāya namaḥ ||

|| abhivaṃdya caṃdraśekharam

ādyaṃ rīsakhaṃ (!) paraṃ jyotiḥ |

vitanomi vipulaviṣayāṃ

viśadārthām artha(2)citramīmāṃsāṃ

trividhaṃ tāvat kāvyaṃ | dhvaniguṇībhūtavyaṃgyaciṃtrabhedāt (!) || yatra vācyātiśāyi vyaṃgyaṃ sa dhvaniḥ ya(3)thā |

sthitāḥ kṣaṇaṃ pakṣmasu tāḍitādharāḥ

payodharotsedhanipātacūrṇitāḥ ||

valīṣu tasyāḥ skhalitāḥ prape(4)dire

cireṇā (!) nābhiṃ prathamodabiṃdavaḥ ||

atra tapasyaṃtyā devyā dehopari nipatatāṃnā (!) prathamavṛṣṭibiṃdūnāṃ kri(5)yāsvabhāvavarṇanena devyāḥ samādhyucitāvasthānābhivyaktidvārā ciranidāghataptadehopari nipatanena (6) sukhapāravaśyasaṃbhramahetau prathamavṛṣṭāv apy avihatā samādhyavasthā vyajyeto (!) tathā hi | (fol. 1v1–6)

End

atha smaraṇālaṃkāraḥ |

smṛtiḥ sādṛśyamūlā yā vastvaṃtarasamāśrayā

smaraṇālaṃkṛtiḥ sā syād vyaṃgyatvaviśe(4)ṣitā |

yathā

api turagasamīpād utpataṃtaṃ mayūraṃ

na sa rucirakalāpaṃ bāṇalakṣācakāra (!) |

sapadi gatamanaskaś citramālyānuk(ā)(5)rṇe

rativigalitabaṃdhe keśapāśe priyāyāḥ |

yathā vā |

divyānām api kṛtavismayāṃ purastād

abhastaḥ (!) sphuradaravidacāruha(6)stāṃ

ālokya śriyam iva kāṃ cid uttaraṃtīm

asmārṣīj jalanidhimaṃthanasya śauriḥ ||

ekatra sadṛśadarśanāt tatsadṛśakarmikā (!) (7) smṛtiḥ itaratra sadṛśadarśanāt tatsadṛśyalakṣmīsaṃbandhino jalanidhimaṃthanasya smṛtiḥ ubhayatrāpi sādrśyamūlaka(8)vastvaṃtarasmṛtitvam aviśiṣṭaṃ sadṛśāsadṛśasādhāraṇyārthatayā lakṣaṇe vastvaṃtaragrahaṇam arthavat |

saumitre nanu sevyatā (!) (9) tarutalaṃ caṃḍāśur (!) ujjṛṃbhate

caṃḍāṃśor niśi kā kathā raghupate caṃdro ʼyam unmīlati |

vatsyaitad viditaṃ kathaṃ nu bhavatā dhatte kuraṃgaṃ ya(10)taḥ

kvāsi preyasi hā kuraṃganayane caṃdrānane jānaki |

atra śrutakuraṃgasaṃbaṃdhinas tannayanasya smaraṇāt tatsadṛśasītānaya(11)nasmṛtiḥ tatsaṃbaṃdhisītāsmṛtiś ceti | kiṃ tv eṣā vyaṃgyāʼlaṃkāryabhūtā ca tad vyāvṛtyartham avyaṃgyatvaviśeṣaṇaṃ

atyuccā(ṃ) pari- (fol. 26v2–11)

«Sub-colophons:»

iti citra (!) granthāraṃ(12)bhaprakaraṇaṃ | (fol. 3v11–12)

iti citramīmāṃsāyām upamāprakaraṇī (!) || (fol. 21v10)

ity ana(3)nvayaprakaraṇaṃ || (fol. 26v2–3)

Microfilm Details

Reel No. A 63/21

Date of Filming 27-12-1970

Exposures 30

Used Copy Berlin

Type of Film negative

Remarks Fols. 3v–4r have been microfilmed twice on exps. 5–6.

Catalogued by DD

Date 29-04-2004

Bibliography