A 630-22 Guhyakālīstotra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 630/22
Title: Guhyakālīstotra
Dimensions: 22.5 x 10.5 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/26
Remarks:


Reel No. A 630/22

Inventory No. 41311

Title Guhyakālīstotra

Remarks extracted from the Mahākālasaṃhitā

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 22.5 x 10.5 cm

Binding Hole(s)

Folios 6

Lines per Page 7

Foliation figures in the lower right-hand margin of the verso

Scribe

Date of Copying VS 1853

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/26

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||


śrīguhyakālyai namaḥ ||


yā vyāpya śaktyā nijayā jaganti

viṣṭasbhya bhūtāni tathākhilāni ||

varvvartti sarvvopari citprakāśā,

sā guhyakālī paripātu viśvaṃ || 1 ||


sṛṣṭisthitipralayakarttur api kṣaṇena,

sṛṣṭisthitipralayakartti(!)tayā matā yā ||

vedāgamā viditatattvatanusvarūpā,

sā naḥ sadāvatu jganty api guhyakālī || 2 || (fol. 1v1–5)


End

prakāśito varārohe tasmāt pāṭhyaḥ prayatnataḥ ||

vidyāṃ prāpnoti vidyārthī, dhanārthī dhanam āpnuyāt || 33 ||


muktikāmas tu labhate, muktiṃ nāsty atra saṃśayaḥ ||

āvaśyakam idaṃ stotraṃ, guhyakālyārppitātmanāṃ || 34 ||


etat stotrānvitā pūjā, sahasraguṇitā bhavet || (fol. 5v5–6r1)


Colophon

iti śrīmahākālasaṃhitāyāṃ tripuraghnakṛtaṃ siddhitattvanāmaśrīguhyakālīstotraṃ sampūrṇam || || ||


bhuvanaśaragajābjais sammite vikramābde,

dinakṛdahani durgāyās thithau rādhaśukle ||

gaṇapatiguruvāṇīpādukā bhāvayitvā,

tribhuvananaranāthaprītaye ʼlīlikhad avai ||


śubhaṃ bhūyāt || || || || || (fol. 6r1–5)

Microfilm Details

Reel No. A 630/22

Date of Filming 29-oct-1973

Exposures 9

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 21-09-2011

Bibliography