A 64-1 Bhāṭṭarahasya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 64/1
Title: Bhāṭṭarahasya
Dimensions: 28.5 x 10 cm x 145 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mīmāṃsā
Date:
Acc No.: NAK 3/498
Remarks:


Reel No. A 64-1

Title Bhāṭṭarahasya

Subject Mīmāṃsā

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.5 x 10.0 cm

Folios 145

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under the word rāmaḥ and in the lower right-hand margin under the word bhaṭṭarahasya

Accession No. 3/498

Manuscript Features

Excerpts

«Beginning»

śrīgeṇeśāya namaḥ || ||


smṛtvā smṛtvā purārātiṃ tatprasādāṃvalaṃbanāt ||

rahasyaṃ bhāṭṭataṃtrasya vi(śa)dī karttum īśmahe


yaj jñātvā jaiminīyoktiḥ sp(ṛ)ṣṭībhavati tatvataḥ

tad rahasyaṃ khaṇḍadevaḥ prakāśayitum udyataḥ 2

tatra dvādaśalakṣaṇyāṃ dharmmādharmmāv eva jaimininā | anuṣṭhānopayogitayā vicāritau ata eva ya(d)y api dhamaḥ kṣaratikīrnnanādityādau vaiśiṣikataṃtre ca kriyājānyādṛṣṭhe dharmādharmaśabdaprayogas tathā pi śatre dharmaḥ svatuṣṭhitaḥ puṃsām ityādau taj janakavihitaniṣiddhakriyādāv api tac chabdaprayogān tāvihaprādhān yena vicāryete

(fol. 1v1–5)


«End:»

atra krameṇa pratiyogitvam anuyogitvaṃ ca saptamy arthaḥ svasvasaṃbadhyaiś varyasaṃbaṃdhītaravṛttitvam ākhyātārthe saṃsargaḥ | adhis tātparyagrāhakaḥ | rāmapratiyogikasvatvāśrayābhūr bhūvṛttisvatvapratiyogī rāma iti ca phalito rthaḥ tatsiddhasaptamy arthaḥ śakyo lakṣaṇikovā sarvo pi bhāvanānvayīti | tad evaṃ liṃgasaṃkhyāvyatiriktasubarthamātrasya siddho | bhāvanānvayaḥ || ||

(fol. 144v4–7)


«Colophon:»

iti śrīkhaṇḍadevaviracite bhāṭṭarahasye prathamaḥ parichedaḥ || ❁ || śubham astu sarvadā || (fol. 144v7–145r1)


Microfilm Details

Reel No. A 64-1

Date of Filming 27-12-1970

Exposures 149

Used Copy Kathmandu

Type of Film negative

Catalogued by AN

Date 27-06-2011