A 7-2 Saubhāgyaratnākara

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 7/2
Title: Saubhāgyaratnākara
Dimensions: 32 x 15 cm x 340 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date: SAM 1952
Acc No.: NAK 3/585
Remarks: b Vidyānandanātha, up to taraṅga 36; = A 545/2?

Reel No. A 7-2

Inventory No. 64168

Title Saubhāgyaratnākara

Author Vidyānanda

Subject Tantra

Language Sanskrit

Manuscript Details

Script Nagari

Material paper

State complete

Size 32 x 15 cm

Folios 390

Lines per Folio 9

Foliation figures in the top and bottom margins of the verso; Marginal Title: sau°°ra°°, sau°° gya°°

Date of Copying Saṃvat 1952 sāla miti āśvinakṛṣṇa 8 roja 5

Owner of MS NAK

Place of Deposit NAK

Accession No. 3-585

Used for edition no

Manuscript Features

One extra folio numbered as 101 is placed in the end.

Excerpts

Beginning

oṃ namo bhagavatyai ||    ||

prārambhabharaṇe bhaṃge yanmadaspandabindavaḥ |

kāraṇāni praya’caṃsya tam vande vāraṇānanaṃ ||

saccidānandanāthāṃghrisaroruhayugaṃ bhaje ||

yatkaṭākṣakṣaṇotkṣepāt śivo haṃ paṃcakṛtyakṛt ||

prakāśarūpā prathame prayāṇe mṛtarūpiṇī ||

pratiprayāṇe tāmaṃtaḥpadavyāṃ citkalāṃ bhaje ||

ālokya sarvataṃtrāṇi yāmalādīny aśeṣataḥ ||

jñātvā gurumukhāt teṣāṃ rahasyārthāṃś ca tatvataḥ || etc. (fol. 1v)

śrīnāthapādukāpotaṃ caturvvarggaphalāmṛtaṃ ||

prakāśayāmi saubhāgyaratnākaram iti sphuṭaṃ ||

śrīvidyāyāḥ sabhedāyā nityanaimittikārccanaṃ || (fols. 1v-2r)

Sub-colophon

iti prātaḥsaṃdhyāvidhi || (fol. 10v)

… visṛjed iti madhyāhnasaṃdhyāvidhi ||    || atha sāyaṃsaṃdhyāvidhiḥ || (fol. 12v)

… visṛjed iti sāyaṃsaṃdhyāvidhiḥ ||    || tato rddharātre turīyasaṃdhyām upāsīta (fol. 14r)

iti turīyasaṃdhyāvidhi || (fol. 14v)

īti saccidānandanāthacaraṇāraviṃndadvandvāṃtevāsirā śrīśrīvidyānandanāthena viracite saubhāgyaratnākare prathamas taraṃgaḥ || (fol. 15r)

iti śrīsaccidānandanāthacaraṇāravindadvandvāṃtevāsinā śrīśrīvidyānandanāthena kṛtye saubhāgyaratnākare dvitīyas taraṃgaḥ || (fol. 31v)

īti śrīśaccidānandanāthacaraṇāravindadvandvāṃtavāsiśrīvidyānandanāthena viracite saubhāgyaratnākare tṛtīyas taraṃgaḥ || (fol. 41v-42r)

iti śrīsaccidānandanāthacaraṇāravindadvandvāṃtevāsinā śrīśrīvidyānandanāthena viracite saubhāgyaratnākare caturthas taraṃgaḥ || (fol. 49v)

iti śrīsaccidānandanāthacaraṇakamalāṃtevāsinā śrīśrīvidyānandanāthena kṛtau saubhāgyaratnākare paṃcamataraṃgaḥ || (fol. 57v)

iti śrīsaccidānandanāthacaraṇakamalāṃtevāsinā śrīśrīvidyānandanāthena viracito saubhāgyaratnākare ṣaṣṭaḥ taraṃgaḥ || (fol. 68v)

iti śrīsaccidānandanāthacaraṇāravindadvandvāṃtevāsinī śrīśrīvidyānandanāthena viracite saubhāgyaratnākare saptamas taraṃgaḥ || (fol. 78v)

iti śrīsaccidānandanāthacaraṇāravindadvaṃdvāṃtevāsinī śrīśrīvidyānandanāthena viracite saubhāgyaratnākare aṣṭamas taraṃgaḥ || (fol. 89v)

iti śrīsaccidānandanāthacaraṇāravindadvandvāntevāsinā śrīśrīvidyānandanāthena viracite saubhāgyaratnākare navamas taraṃgaḥ || (fol. 99v-100r)

iti śrīsaccidānandanāthacaraṇāravindandvāntevāsinā śrīśrīvidyānandanāthena viracitaṃ saubhāgyaratnākare daśamas taraṃgaḥ || (fol. 111v-112r)

iti śrīsaccidānandanāthacaraṇāravindadvandvāntevāsinā śrīśrīvidyānandanāthena viracite saubhāgyaratnākare ekādaśas taraṃgaḥ || (fol. 119v)

iti śrīsaccidānandanāthacaraṇāravindadvandvāṃtevāsinī śrīśrīvidyānandanāthena viracite saubhāgyaratnākare dvādaśas taraṃgaḥ || (fol. 132r)

iti śrīsaccidānandanāthacaraṇāravindadvandvāttevāsinā śrīśrīvidyānandanāthena viracite saubhāgyaratnākare trayodaśas taraṃgaṃ || (fol. 139r)

iti śrīsaccidānandanāthacaraṇāravindadvandvāntevāsinā śrīśrīvidyānandanātha-viracitte saubhāgyaratnākare caturddaśas taraṃgaḥ || (fol. 152r)

iti saccidānandacaraṇāravindadvandvāntevāsinā śrīśrīvidyānandanāthena viracite saubhāgyaratnākare paṃcadaśas taraṃgaḥ || (fol. 167r)

iti śrīsaccidānandanāthacaraṇāravindadvaṃdvāṃtevāsinā śrīśrīvidyānandanāthena saubhāgyaratnākare ṣoḍaśas taraṃgaḥ || (fol. 176v)

iti saccidānandanāthacaraṇāravindadvaṃdvāṃtevāsinī śrīśrīvidyānandanāthena viracite saubhāgyaratnākare saptadaśas taraṃgaḥ || (fol. 187r)

iti śrīsaccidānandacaraṇāravindadvandvāṃtevāsinā śrīśrīvidyānandanāthena viracite saubhāgyaratnākare aṣṭādasas taraṃgaḥ || (fol. 197r)

iti śrīsacidānandanāthacaraṇāravindadvadvāṃtevāsinā śrīśrīvidyānandanāthena viracite saubhāgyaratnākare ekonaviṃśas taraṃgaḥ || (fol. 207v)

iti śrīsaccidānandanāthacaraṇāravindadvadvāntevāsinā śrīśrīvidyānandanāthena viracite saubhāgyaratnākare viṃśatimas taraṃga || (fol. 217v)

iti śrīsaccidānandanāthacaraṇāravindadvandvāṃtevāsinā śrīśrīvidyānandanāthena viracite saubhāgyaratnākare ekaviṃśatis taraṃgaḥ || (fol. 226r)

iti śrīsaccidānandanāthena viracitacaraṇāravindanāthadvandāṃtevāsinā śrīśrīvidyānandanāthena viracite saubhāgyaratnākare dvāviṃśas taraṅgaḥ || (fol. 234v)

īti saccidānandanāthacaraṇāravindadvandvāntevāśinā śrīśrīvidyānandanāthena viracite saubhāgyaratnārakare travoviṃśas taraṅgaḥ || (fol. 244r)

īti śrīsaccīdānandanāthacaraṇāravindadvaṃdvāntevāsinā śrīśrīvidyānandanāthena viracite saubhāgyaratnārakare caturvviṃśas taraṅgaḥ || (fol. 253v)

īti śrīsaccidānandanāthecaraṇāravindadvandvātevāsinā śrīśrīvidyānandanāthena kṛte saubhāgyaratnārakare paṃcaviṃśas taraṃṅga || (fol. 264r)

iti śrīsaccīdānandanāthacaraṇāravindadvanndvāntevāsinā śrīśrīvidyānandanāthena viracitai saubhāgyaratnārakare ṣaṭviṃśas taraṃṅgaḥ || (fol. 270r)

īti śrīsaccidānandanāthacaraṇāravindadvandvāṃtevāsinā śrīśrīvidyānandanāthena viracite saubhāgyaratnārakare śaptaviṃśas taraṃgaḥ || (fol. 278r-v)

iti śrīsaccidānandanāthacaraṇāravindadvandvāntevāsinā śrīśrīvidyānandanāthena viracite saubhāgyaratnārakare aṣṭāviṃśas taraṅgaḥ || (fol. 286r)

iti śrīsaccidānandanāthacaraṇāravindadvaṃdvāṃtevāsinā śrīśrīvidyānandanāthena kṛte saubhāgyaratnārakare ekonatriṃśat taraṅgaḥ || (fol. 296r)

iti śrīsaccidānandanāthacaraṇāraviṃdadvandvātevāsinā śrīśrīvidyānaṃdanāthena kṛte saubhāgyaratnārakare ekatriṃśattamataraṃgaḥ || (fol. 306v)

iti śrīsacidānandanāthacaraṇāravindadvandvāntevāsinā śrīśrīvidyānandanāthena saubhāgyaratnārakare dvātriṃśat taraṃgaḥ || (fol. 332r)

iti saccidānaṃdanāthacaraṇāravindadvandvāntevāsinā śrīśrīśrīvidyānandanāthena kṛte saubhāgyaratnārakare trayastriṃśat taraṃgaḥ || (fol. 352v)

iti śrīsaccidānandanāthacaraṇāravindadvandvāṃtevāsinā śrīśrīvidyānandanāthena viracite saubhāgyaratnārakare catustriṃśattamas taraṃgaḥ || (fol. 372r<ref name="ftn1">The second last colophon is missing. </ref>)

End

tyaktvā kulaṃ kulavadhupuramadhyavīthyā

gatvā ≪gatvā≫ kulaṃ madhu nipīya pathepsitaṃ(!) yā ||

mattā paraṃ puruṣam etya tadīyasaṅgā(!)

tuṣṭā punaḥ svakulam eti punātu sā māṃ ||    ||

iti śrīvidyānandanāthena śivayoḥ priyasūnunā |

kṛta(!) saubhāgyaratnābdhau ṣaṭtriṃśattaraṃgakaḥ || (fol. 389rv)

Colophon

iti śrīsaccidānaṃdanāthacaraṇāravindadvaṃdāṃttevāsinā śrīśrīvidyānandanāthena kṛte saubhāgyaratnārakare ṣaṭtriṃśat taraṃgaḥ ||    || samāptam ||    || iti samvat 1952 sāla miti āśvina kṛṣṇa 8 roja 5 taddine samṃpūrṇam ||    || śumbh || (fol. 389v)

Microfilm Details

Reel No. A 7/2

Date of Filming 28-07-70

Exposures 392

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 2002


<references/>