A 73-24 Tarkasaṅgraha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 73/24
Title: Tarkasaṅgraha
Dimensions: 16.5 x 9.5 cm x 33 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/6663
Remarks:


Reel No. A 73-24 Inventory No. 77194

Title Tarkasaṃgrahadīpikā

Remarks an autocommentary on the Tarkasaṃgraha

Author Annambhaṭṭa

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; fols. 1–2 are missing.

Size 16.5 x 9.5 cm

Binding Hole none

Folios 31

Lines per Folio 8–11

Foliation figures in the lower right-hand margin under the word rāma and in the upper left-hand margin under the abbreviation tarka. on the verso

Place of Deposit NAK

Accession No. 5/6663

Manuscript Features

Excerpts

Beginning

-ti cen na | padārthatvaṃ dravyādisaptānyatamatvaṃ vyāpyam iti vyavachedārthatvam (2) nanu saptānyatamatvaṃ saptabhinnabhinatvam (!) iti vaktavyaṃ | evaṃ ca sapta(3)bhinasyāprasiddhatvāt (!) saptānyatamatvaṃ kathaṃ iti cen na | dravyādisa(4)ptānyatamatvaṃ dravyādibhedasaptakābhāvavatvam (!) ity uktatvāt | evam agre (5) pi draṣṭavyaṃ ||

dravyaṃ vibhajate || tatreti || tatra dravyādimadhye dravyāṇi na(6)vaivety anvayaḥ | (fol. 3r6)

End

nityanemittikair (!) eva kurvāṇo duritakṣayaṃ || jñānaṃ ca vimalī(5)kurvan abhyāsena ca pācayet || abhyāsāt pakvavijñānaṃ kaiva(6)lyaṃ labhate nara ityādinā karmaṇo jñānasādhanatvapratipādanāt (7) jñānadvāraiva karma mokṣasādhanaṃ na sākṣāt || tasmāt padārthajñā(8)nān mokṣaḥ paramaprayojanaṃm iti sarvaṃ ramaṇīyaṃ ||

kaṇādinyā(9)yamatayo (!) bālavyutpattisiddhaye |

annaṃbhaṭena viduṣā racitas ta(10)rkasaṃgrahaḥ || cha || (fol. 33v4–10)

Colophon

iti śrīannabhaṭaracita (!) dīpikā samāptaḥ (!) || cha || (fol. 33v10)

Microfilm Details

Reel No. A 73/24

Date of Filming not indicated

Exposures 36

Used Copy Berlin

Type of Film negative

Remarks Fols. 7v–8r and 24v–25r are microfilmed twice, on exps. 7–8 and 25–26 respectively.

Catalogued by DD

Date 09-09-2004

Bibliography