A 74-10 Tarkasaṅgraha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 74/10
Title: Tarkasaṅgraha
Dimensions: 22.5 x 11.5 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/6673
Remarks:


Reel No. A 74-10 Inventory No. 77211

Title Tarkasaṃgrahadīpikā

Remarks an autocommentary on the Tarkasaṃgraha

Author Annambhaṭṭa

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; only the last five folios (fols. 14–18) are preserved.

Size 22.5 x 11.5 cm

Binding Hole none

Folios 5

Lines per Folio 12–13

Foliation figures in the lower right-hand margin under the word rāma and in the upper left-hand margin on the verso

Scribe Kāśīnātha

Place of Deposit NAK

Accession No. 5/6673

Manuscript Features

The preserved part of the MS starts with the concluding words of section 62 (on vākya).

Excerpts

Beginning

-rṇavādasyāyuktatvāt || nityānumeyo vedo mūlam iti cen na || tathāpi varṇānupūrvījñānābhāvena bodhakatvāsaṃ(2)bhavāt ||

nanv etāni padāni smāritārthasaṃsargavaṃti || ākāṅkṣādimatpadakadaṃkatvāt || madvākyavat || i(3)ty anumānād eva saṃsargajñānasaṃbhavāt || śabdo na pramāṇāṃtaram iti cen na || anumityapekṣayā śābdajñānasya vi(4)lakṣaṇasya śabdāt pratyemiti (!) anuvyavasāyasākṣikasya sarvasaṃmatvāt (!) || (fol. 14r1–4)

End

ni(12)tyanaimittikair eva kurvvāṇo duritakṣayaṃ ||

jñānaṃ ca vimalīkurvvann abhyāsena ca pācayet || 1 ||

a(13)bhyāsāt pakvavijñānakaivalyaṃ labhate naraḥ

ityādinā karmmasādhanatvapratipādanāt jñānadvā(fol. 18v1)raiva karma mokṣasādhanaṃ na sākṣāt || tasmāt padārthajñānān mokṣaḥ paramaprayojanam iti sarvam araṇī(2)yam (!) || (fol. 18r11–18v2)

Colophon

iti śrīmadannaṃbhaṭṭopādhyākṛtatarkkasaṃgrahaṭīkādīpikā (!) samāptā || śubham astu || rāma || cha (3) idaṃ pustakaṃ kāśīnāthena likhitam idaṃ tu satyaṃ || aṣṭamyāṃ tu samāptaḥ || śubhaṃ bhavatu || rāma cha (4)

tailād rakṣe jalād rakṣe rakṣe śithilabaṃdhanāt |

mūrkhahaste na dātavyaṃm evaṃ vadati pustakaṃ ||

yādṛ(5)śaṃ pustakaṃ dṛṣṭanā tādṛśaṃ likhitaṃ mayā |

yadi śuddham aśuddhaṃ vā mama doṣo na vidyate || rāma || cha || (fol. 18v2–5)

Microfilm Details

Reel No. A 74/10

Date of Filming not indicated

Exposures 9

Used Copy Berlin

Type of Film negative

Remarks Fols. 15v–16r are microfilmed twice on exps. 4–5.

Catalogued by DD

Date 30-06-2004

Bibliography