A 74-16 Tarkasaṅgraha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 74/16
Title: Tarkasaṅgraha
Dimensions: 20 x 11 cm x 23 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 1/1331
Remarks:


Reel No. A 74-16 Inventory No. 77196

Title Tarkasaṃgrahadīpikā

Remarks an autocommentary on the Tarkasaṃgraha

Author Annambhaṭṭa

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 20.0 x 11.0 cm

Binding Hole none

Folios 23

Lines per Folio 11–12

Foliation figures in the lower right-hand margin under the word rāma and in the upper left-hand margin under the abbreviation ta. dī. on the verso

Date of Copying SAM 1803

Owner / Deliverer Nīlakaṇṭhabhaṭṭa (?)

Place of Deposit NAK

Accession No. 1/1331

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

|| viśveśvaraṃ sāṃbamūrttiṃ praṇipatya girāṃ guruṃ ||

ṭīkāṃ śi(2)śuhitāṃ kurve tarkkasaṃgrahadīpikāṃ || 1 ||

cikīrṣitasya graṃthasya avighnapa(3)risamāptyarthaṃ śiṣṭācārānumitaśrutibodhitakarttavyatākaṃ iṣṭadevatāna(4)maskāralakṣaṇaṃ maṃgalaṃ śiṣyaśikṣārthaṃ nibadhnan cikīrṣitaṃ pratijānīte (5) || || nidhāyeti | (fol. 1v1–5)

End

nityanaimittika(6)r eva kuvāṇo (!) duritatakṣayaṃ (!) |

jñānaṃ ca vimalīkurvan abhyāsena ca pācayet |

a(7)bhyāsāt pakvavijñānaṃ kaivalyaṃ labhate nara

ityādinā karmaṇo jñānasādhanatvaprati(8)pādanāt || jñānadvāraivaṃ karma mokṣasādhanaṃ | na sākṣāt | tasmāt padārthajñānā(9)n mokṣaḥ paramaprayojanam iti sarvaṃ ramaṇīyaṃ || (fol. 23r5–9)

Colophon

|| iti śrīmadannaṃbhaṭṭopā(10)dhyāyakṛtatarkasaṃgrahadīpikā samāptā || || saṃvat 1803 subham astu || || (fol. 23r9–10)

Microfilm Details

Reel No. A 74/16

Date of Filming not indicated

Exposures 26

Used Copy Berlin

Type of Film negative

Catalogued by DD

Date 01-07-2004

Bibliography