A 74-20 Tarkasaṅgraha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 74/20
Title: Tarkasaṅgraha
Dimensions: 26 x 11 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/6662
Remarks:


Reel No. A 74-20 Inventory No. 77204

Title Tarkasaṃgraha and Tarkasaṃgrahadīpikā

Remarks The Tarkasaṃgrahadīpikā is an autocommentary on the Tarkasaṃgraha.

Author Annambhaṭṭa

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.0 x 11.0 cm

Binding Hole none

Folios 13

Lines per Folio 14–18

Foliation figures in the lower right-hand margin under the word rāmaḥ and in the upper left-hand margin under the abbreviation ta. sa. ṭī. on the verso

Scribe Citrabhānuśarman

Date of Copying VS 1893

Place of Copying Kāśī (Vārāṇasī)

Place of Deposit NAK

Accession No. 5/6662

Manuscript Features

This MS contains both the commentary and the basic text. The basic text is written in the middle of each leaf, with the text of the commentary above and below it.

The date in the MS, written in Benares by Citrabhānuśarman, reads samvat 18⁅9⁆3 miti āśvinaśudi 14 roja 1 kāśyāṃ likhitaṃ citrabhānuśarmaṇā. This corresponds to October 23rd 1836 AD.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

|| viśveśvaraṃ sambamūrttiṃ praṇipatya girāṃ gurum |

ṭīkāṃ śiśuhitāṃ kurve tarkasaṃgrahadīpikām || 1 ||

cikīrṣitasya⟪.. ..⟫(2) graṃthasyāvighnaparisamāptyarthaṃ śiṣṭācārānumitaśrutibodhitakarttavyatākaṃ iṣṭadevatānamaskāralakṣaṇaṃ maṅgalaṃ śiṣyaśikṣārthaṃ gra(3)nthādau nibadhnan cikīrṣitaṃ pratijānīte | nidhāyeti | (fol. 1v1–3)

śrīgaṇeśāya namaḥ ||

nidhāya hṛdi viśveśaṃ vidhāya guruvandanam |

bālānāṃ sukhabodhāya kri(8)yate tarkasaṃgrahaḥ || 1 || (fol. 1v7–8)

dravyaguṇakarmasāmānyaviśeṣasamavāyāʼbhāvāḥ saptaiva padārthāḥ || tatra dravyāṇi || pṛthivyaptejovāyvākā(7)śakāladigātmamanāṃsi navaiva || guṇ[[ā]]s tu || (fol. 2r6–7)

End

nityanaimityakair (!) eva kurvāṇo duritakṣaya(3)m |

jñānaṃ ca vimalīkurvann abhyāsena ca pācayet |

abhyāsāt pakvavijñānaṃ kevalaṃ (!) labhate nara

ityādinā karmaṇo jñānasādhanatva(4)pratipādanāt | jñānadvāreva (!) karma mokṣasādhanaṃ na tu sākṣāt | tasmāt padārthajñānān mokṣaḥ paramaprayojanam iti sarvaṃ rāmaṇīya(5)m (!) | (fol. 13v2–5)

Colophon

iti śrīmadannaṃbhaṭṭopādhyāyakṛtatarkasaṃgrahadīpikā samāptā || śubham ||  || samvat 18⁅9⁆3 miti āśvinaśudi (6) 14 roja 1 kāśyāṃ likhitaṃ citrabhānuśarmaṇā śubham || || || (fol. 13v5–6)

Microfilm Details

Reel No. A 74/20

Date of Filming not indicated

Exposures 15

Used Copy Berlin

Type of Film negative

Remarks Fol. 1r has not been microfilmed.

Catalogued by DD

Date 02-07-2004

Bibliography