A 74-25 a commentary on the Tattvacintāmaṇi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 74/25
Title: Cintāmaṇi
Dimensions: 25.5 x 8.5 cm x 17 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/6856
Remarks:

Reel No. A 74/25

Inventory No. 15309

Title Unknown

Remarks an unidentified commentary on the Tattvacintāmaṇi

Author

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, faded and damaged right-hand margin

Size 26.4 x 8.3 cm

Binding Hole

Folios 17

Lines per Folio 6

Foliation figures on the verso, in the upper left-hand margin under the marginal title ciṃtāmaṇī / ci.ṭī.śi and in the lower right-hand margin under the word śrī / rāmaḥ; folios are in the descending order and verso side is misplaced on the recto.

Place of Deposit NAK

Accession No. 5/6856

Manuscript Features

-bhāva[[sya vā viśeṣaṇatvam ucitaṃ iti siddhāntarahasyaṃ śeṣaṃ kevalānvayikhaṃḍaneva]]…(exp. 8b 5)

Excerpts

Beginning

śrīgaṇeśāya namaḥ

pratiyogy asamānādhikaraṇeti pratiyogy asamānādhikaraṇayadrūpaviśiṣṭasamānādhikaraṇātyaṃ(2)tābhāva¬pratiyogitānavachedako (!) yo dharmas tad dharmāvacchinnena yenakenāpi samaṃ samānādhikaraṇyaṃ tadrūpaviśiṣṭasya tad dharmā(3)vacchinna yāvan nirūpitā vyāptiḥ (fol. 1v1–3)

End

evaṃ pratiyogīmator api deśakālayoḥ kā(6)ladeśabhedāvacchedena tad abhāvaḥ tathā ca [[na]] tat sādhyakāvyāptivāraṇāya tat nopādeyaṃ ca sarvathaiva vyāpyavṛttisādhyake sādhyasādhanabhe(7)dena vyāpter bhedāt iti vadanti. pratiyogisāmānādhikaraṇyaṃ ca pratiyogitāvacchedakāvacchinnāsāmānādhikaraṇyaṃ tenāyaṃ guṇakarmānyatvaviśiṣṭasattāvān (fol. 17v5–7)

Microfilm Details

Reel No. A 74/25

Date of Filming not indicated

Exposures 27

Used Copy Kathmandu

Type of Film positive

Remarks text begins from the exposure 5 in the descending order; two exposures of the fols. 4v–5r, 15v–16r, 17v–18r

Catalogued by MS/SG

Date 26-10-2004