A 74-26 Cintāmaṇimāthurī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 74/26
Title: Cintāmaṇimāthurī
Dimensions: 27.5 x 12 cm x 41 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 4/1343
Remarks:


Reel No. A 74-26 Inventory No. 15322

Title Tattvacintāmaṇimāthurī

Remarks a commentary on Gaṅgeśopādhyāya's Tattvacintāmaṇi

Author Mathurānātha

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 27.5 x 12.0 cm

Folios 41

Lines per Folio 12–13

Foliation figures on the verso, in the upper left-hand margin under the marginal title māthu and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 4/1343

Manuscript Features

The text runs from the beginning to the Śabdaprāṇya [śabdakhaṇḍa] chapter.

On the exposure 2 is written cintāmaṇimāthurī tattvacintāmaṇimāthurī

Excerpts

Beginning

śrīgaṇeśāya namaḥ

nyāyāmbudhikṛtasetuṃ

hetuṃ śrīrāmam akhilasampatteḥ

tātaṃ tribhuvanagītaṃ

tarkkālaṃkāram ādarān natvā 1

śrīmatā (2) mathurānāthatarkavāgīśadhīmatā

viṣadīkṛtya darśyante turīyamaṇiphakkikāḥ 2

ānvīkṣikī paṇḍitamaṇḍalīṣu

sattāṇḍavair adhya(3)yanaṃ vināpi

mad uktam etat paricintya dhīrā

niḥśaṃkam adhyāpanam ātanudhvam 3 (fol. 1v1–3)

End

atra prāñca tṛtīyāyā api abhede śaktir eva natu lakṣaṇā evaṃ janyatvādāv (!) api vyatyayānuśā(12)sitātiriktārthe sub vibhaktau na lakṣaṇeti niyamena prāmāṇikagauravasyākiñcit karatvāt na caivaṃ caturviṃśatir guṇā ity ādau bahu(13)vacanāder apekṣā buddhiviśeṣaviṣayat[t]varūpabahutvalakṣaṇāyāvyākopaḥ rathena gamyate ghaṭaṃ jānātīty ādau vyāpāraviṣayatāyās tṛtīyādvitīyayo- (!) (fol. 41v11–13)

Colophon

Microfilm Details

Reel No. A 74/26

Date of Filming not indicated

Exposures 44

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 26-10-2004

Bibliography