A 74-27 Jāgadīśī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 74/27
Title: Jāgadīśī
Dimensions: 20.5 x 9.5 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 4/1860
Remarks:


Reel No. A 74-27 Inventory No. 25923

Reel No.: A 74/27

Title Jāgadīśi

Remarks An alternative title is Jagadīśatarkkālaṃkāraḥ.; This is commentary on Tattvacintāmaṇidīdhiti

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 20.5 x 9.5 cm

Folios 6

Lines per Folio 12–14

Foliation figures on the verso, in the upper left-hand margin under the marginal title jāga. / śi. ṭi jā. and in the lower right-hand margin

Scribe Padma

Date of Copying VS 1960

Place of Deposit NAK

Accession No. 4/1860

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

samārabdhaṃ yad anumānaprāmāṇyaparīkṣaṇaṃ tatkaraṇībhūtaṃ (!) yad vyāptigrahopāyapratipādanaṃ tan nidā(2)naṃ vyāptisvarūpanirūpaṇam ity arthaḥ || tathā ca prāmāṇyavyavasthāpanopodghātasaṃgatyā vyāptisvarūpanirūpaṇam iti (3) bhāvaḥ || avyāpyavṛttīti || (fol. 1v1–3)

End

iyāṃs tu viśeṣaḥ ||

yad ghaṭo nāstītyādi śābde sāṃsargikī pratiyogitvāvagāhi(5)tāprasiddhena ghaṭatvādy avacchinnapratiyogitvenaiva nirūpitā || pītaḥ śaṅkho nāstīty ādau tu pītaśaṃkhatvāvacchi(6)nnapratiyogitvena aprasiddhenaivety ādikaṃ bahutaram ūhanīyam (fol. 6r4–6)

Colophon

iti jāgadeśi (!) (7) 

khāṅgeṅkendumite ʼbde hi vaikrame māsi pauṣake

pakṣe śubhe ʼlikhajjīve pañcamyāṃ padmasaṃjñakaḥ || ❁ (fol. 6r6–7)

Microfilm Details

Reel No. A 74/21

Date of Filming not indicated

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 28-10-2004

Bibliography