A 74-30 Citrarūpavāda

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 74/30
Title: Citrarūpavāda
Dimensions: 34 x 10.5 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/6638
Remarks:


Reel No. A 74-30 Inventory No. 15384

Title Citrarūpavāda

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 34.0 x 10.5 cm

Folios 7

Lines per Folio 11

Foliation figures on the verso, in the upper left-hand margin and, under the word rāmaḥ, in the lower right-hand margin

Place of Deposit NAK

Accession No. 5/6638

Manuscript Features

The MS contains the Hetuhetumadbhāva chapter.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || || 

nanu nīlapītādi nānārūpavad avayavārabdhe vayavini kīdṛśaṃ rūpam utpadyate sāmagryāviśeṣeṇa nīlapītād ekatara mātrotpādasya vaktum aśakyatvād iti ced atra prāṃcaḥ |  vinigamakābhāvād avyāpyavṛttīti nī(2)lapītādi vijātīya nānārūpāṇy eva tatrāvayavini utpadyante avyāpyavṛttitvopagamāc ca na nīlāvayavāvacchedena cakṣuḥ sannikarṣadaśāyāṃ pītādy upalaṃbhaḥ | pītāvayavāvacchedena ca cakṣuḥ sannikarṣadaśāyāṃ na nīlādy upalaṃbhaḥ || (fol. 1v1–2)

End

na caivaṃ bahutarakāryakāraṇabhāve pratiba[d]dhyapratibaṃdhakabhāvakalpanāgau(6)ravam eva citrarūpe mahad bādhakam kiṃ bādhakāmtaraṃ gaveṣaṇeneti vācyaṃ arūpakalpanāṃ apekṣya katipayapratiba[d]dhyakapratibaṃdhakabhāvakalpanāyā laghūtvād ity āhuḥ | etena cittasparśaṃ praty api hetuhetumadbhāvo vyākhyāta iti samāsaḥ | (fol. 8r6–7)

«Sub-colophon:»

citrarūpakāryyakāraṇabhāvarahasyam || || (fol. 8r7)

Microfilm Details

Reel No. A 74/30

Date of Filming not indicated

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 28-08-2008

Bibliography